SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व . .. अरूपिणो जीवाः । ०५४५॥ अजीवा रूपिणोऽपि ॥ प्र०५॥४६॥ अजीवा धर्माधर्माकाशकाला अरूपिणः । पुद्गलास्तु पिण एव तात्पर्यायभूताः पुण्यपापबन्धा अपि रूपिणः। नवापि पदार्था शेषाः, संदरनिर्जरामोक्षास्त्रय उपादेयाः शेषाश्च पद हेयाः। जीवस्यापि संसारावम्यापेक्षया हेयत्वमविरुदम् । अथ नवतत्त्वपरमार्थावेदको भिक्षुदर्शिवस्तटाक इरान्तो निदर्यते । तथाहि जीवस्तटाकरूपः, अतटाकल्पोऽजीवः, बहिनिर्गच्छन्जलरूपे पुण्यपापे, विशवाविशदजलागमनमार्गरूप भासपा, जलागमनमाविरोधरूपः संवरः, जलनिष्कासनोपापल्या निर्जरा, तटाकस्थितजलरूपो बन्धा, नीरविनिर्मक्तवटाक इव मोक्षः। केवलज्ञानवानहन देवः ।।०११॥ अर्हति प्रातिहार्याचतिशयानिति भईन् , जिनस्तीर्थकर इति यावत् । महाव्रतधरः साधुर्मुः ।। प्र०१२॥ स्वपरात्महितं सानौतीति साधुः । सर्वथा हिंसाऽनृतस्तेयाजमपरिग्रहेभ्यो विरतिमहाव्रतम् ॥ ३० ॥३॥ सर्वति-मनोवाकायकृतकारितानुमतिरूपैस्त्रिकरणयोगैहिंसादिभ्यः पंचभ्यो निवृत्तिर्महानतं शेयम्। असत्प्रवृत्त्या प्राणव्यपरोपणं हिंसा ।।प्र० ॥४॥ असलावृत्तिर्वा ।प्र०१५॥ असत्प्रवृत्त्या प्राणाना देशसर्वरूपेण व्यपरोणम्-अतिपावनम् , असत्प्रवृत्ति हिंसाऽभिधीयते । सत्यवृत्यात प्रवर्तमानेन संयमिना संजातोऽपि कश्चित् पाणबधः स द्रव्यतो हिंसापि भावतोऽहिंसा एवं स्वप्रवृत्तेषितत्वात्। तथा चागमः "तत्यण जेते पमत संजया ते मुहं जोगं पहुच्च नोग प्रापारमा नोपरारमा जाब अणारंभा, असुमं जोगं पडुच्च प्राधारमा वि, बाप नो अवारमा - Awesomerseeneupaneelamdomvaaree u d oemaramete -भगवती ११ . . .
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy