SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ५.१६ ] जैन दर्शन के मौलिक तत्त्व रागद्वेषप्रमादमयव्यापारोऽसत्प्रवृत्तिः ॥ प्र० ७७६ ॥ प्रमादः - सावधानता । असद्भावोद्भावनमनृतम् ॥ प्र० ७५७ ॥ असत: श्रविद्यमानस्यार्थस्य उद्द्भावनम् - प्रकटनम्, अनृतं गीयते । अदत्तादानं स्तेयम् ॥ प्र० ७१८ ॥ अदत्तस्य ग्रहणमित्यर्थः । मैथुनम ॥ प्र० ७ ॥ मिथुनस्य - युग्मस्य कर्म मैथुनम् । मूर्छा परिग्रहः ॥ प्र० ७११० ।। मूर्च्छा -- ममत्वम्, सैव परिग्रहः, न तु वस्तुपरिग्रहणमात्रमेव, यथा-संयमिनां धर्मोपकरणानि 1 तथा चागमः -- जपि वत्यं च पायं वा कंबलं पायच्णम् । तंपि संजमलज्जठ्ठा धारंति परिहरति य । न सो परिम्गहो वृत्तो नायपुत्रेण ताइया । मुच्छा परिग्गहो बुत्तो इइ बुत्तं महेमिणा || संयमानुकूला प्रवृत्तिः समितिः ॥ ७/११ ॥ ईर्याभाषेषणादाननिक्षेपोत्सर्गाः ॥ ७/१२ ॥ आगमोक्तविधिना प्रस्थानमीर्या ॥ प्र० ७ १३ ॥ श्रागमोक्त विधिनेति युगप्रमितभूमिप्रेक्षणस्वाध्यायविषयत्रिव जनादिरूपेण अनवद्यभाषणं भाषा ॥ प्र० ७ १४ ॥ सम्यग् आलोच्य सिद्धान्तानुमत्या भाषणमित्यर्थः । 1 निर्दोषान्नपानादेरन्वेषणमेपणा ॥ प्र० ७११५ ॥ तत्र श्राध कर्मादयः षोडश उद्गमदोषाः २, धात्र्यादयः षोडश उत्पादन दोषाः, शंकितादयश्च दश एषणा दोषाः । 3 १- दशवेकालिक ६ २०-२१ । - उद्गमनम् - उद्गमः, श्राहारादेरुत्पत्तिस्तत्र ये दोषास्ते उद्गमदोषाः ३--- उत्पादनम्--- श्राहारादेः प्रातिस्तत्र ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy