________________
जैन दर्शन लिक तत्व
तपसा कर्मविदादात्मनेर्मस्व निर्जरा ॥ प्र० ५ १३ ॥ सकामाऽकाम च ॥ प्र० ५ १४ ॥
सह कामेन मोचाभिलाषेण विधीयमाना निर्जरा-सकामा, तदपरा अकामा । द्विषापि इयं सम्यकूलिनां मिथ्याविनां च ।
उपचारातपोऽपि ॥ ५१५
कारणे कार्योपचारातपोऽपि निर्जराशब्दवाच्यं भवति, तत एव द्वादशबिधाऽसौ ।
अनशनोनोदरिकावृत्तिसंक्षेपरसपरित्यागकायक्लेशप्रति संलीनता
बाह्यम् ॥ प्र० ५ १६ ॥ एतेषामन्नादि बाहाद्रव्यनिमित्तकत्वात् परप्रत्यक्षविषयत्वाच बाह्यतप
स्त्वम् ।
"
आहारपरिहारोऽनशनम् ॥ प्र० २।१७ ॥
अन्नपानखाद्यस्वाद्यरूपचतुर्विधस्याहारस्य
परित्यागोऽनशनम् ।
तच्च
इत्वरिकम्(- उपवासादारभ्य श्रावणमासम्, यावत्कथिकम - आमरणम् । अल्पत्वमूनोदरिका || प्र० २।१८ ॥
अल्पत्वञ्च - अनपानवस्त्रपात्रकषायादीनाम् । उपवासात् प्राग् नमस्कार
सहितादीनामत्रान्तर्भावः ।
नानाभिग्रहाद् वृत्त्यवरोधो वृत्तिसंक्षेपः ॥ प्र० ५११६ ॥
मिक्षाचरिकेति नामान्तरमस्य ।
विकृतेर्वर्जनं रसपरित्यागः ॥ प्र० ५।२० ॥
विकृतिः - मृत दुग्धवध्यादिः ।
[999
हिंसाद्यभावे कष्टसहनं कायक्लेशः ॥ प्र० ८२१ ॥
इन्द्रिययोगकषायनिप्रहो विविक्तशय्यासनं व प्रति
संलीनता ॥ प्र० ५२२ ॥
अकुशलव्यापारान्निवृत्तिः कुशलप्रवृत्तिश्च निमहः । विविकशय्यासनम्
एकान्तवासः ।
१- गुप्तता