SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन लिक तत्व तपसा कर्मविदादात्मनेर्मस्व निर्जरा ॥ प्र० ५ १३ ॥ सकामाऽकाम च ॥ प्र० ५ १४ ॥ सह कामेन मोचाभिलाषेण विधीयमाना निर्जरा-सकामा, तदपरा अकामा । द्विषापि इयं सम्यकूलिनां मिथ्याविनां च । उपचारातपोऽपि ॥ ५१५ कारणे कार्योपचारातपोऽपि निर्जराशब्दवाच्यं भवति, तत एव द्वादशबिधाऽसौ । अनशनोनोदरिकावृत्तिसंक्षेपरसपरित्यागकायक्लेशप्रति संलीनता बाह्यम् ॥ प्र० ५ १६ ॥ एतेषामन्नादि बाहाद्रव्यनिमित्तकत्वात् परप्रत्यक्षविषयत्वाच बाह्यतप स्त्वम् । " आहारपरिहारोऽनशनम् ॥ प्र० २।१७ ॥ अन्नपानखाद्यस्वाद्यरूपचतुर्विधस्याहारस्य परित्यागोऽनशनम् । तच्च इत्वरिकम्(- उपवासादारभ्य श्रावणमासम्, यावत्कथिकम - आमरणम् । अल्पत्वमूनोदरिका || प्र० २।१८ ॥ अल्पत्वञ्च - अनपानवस्त्रपात्रकषायादीनाम् । उपवासात् प्राग् नमस्कार सहितादीनामत्रान्तर्भावः । नानाभिग्रहाद् वृत्त्यवरोधो वृत्तिसंक्षेपः ॥ प्र० ५११६ ॥ मिक्षाचरिकेति नामान्तरमस्य । विकृतेर्वर्जनं रसपरित्यागः ॥ प्र० ५।२० ॥ विकृतिः - मृत दुग्धवध्यादिः । [999 हिंसाद्यभावे कष्टसहनं कायक्लेशः ॥ प्र० ८२१ ॥ इन्द्रिययोगकषायनिप्रहो विविक्तशय्यासनं व प्रति संलीनता ॥ प्र० ५२२ ॥ अकुशलव्यापारान्निवृत्तिः कुशलप्रवृत्तिश्च निमहः । विविकशय्यासनम् एकान्तवासः । १- गुप्तता
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy