SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ५१२] जैन दर्शन के मौलिक तत्त्व प्रायश्चित्तविनययावृत्त्वस्वाध्यायध्यानव्युत्सर्गा आभ्यन्तरम् ॥प्र० ५।२३ ॥ . एते षट् मोक्षसाधने अन्तरंगत्वादाभ्यन्तरं तपः । . अतिचारविशुद्धयेऽनुष्ठानं प्रायश्चित्तम् ।। प्र०२४ ॥ आलोचनप्रतिक्रमणतमयविवेक' व्युत्सर्गर तपश्छेदमूलाऽनवस्थाप्यपाराञ्चित भेदाद दसमकारम् । अनाशातनाबहुमानकरणं विनयः ॥३०॥२५॥ शान-दर्शनचारित्रमनो वचनकायो' पचारमेदात् सप्तधा। सेवाधनुष्ठानं वैयावृस्यम् ॥ प्र० २२६ ॥ . तच्च आचार्योपाध्यायस्थविरतपस्विग्लानहकुलगणसंघसाधार्मिकमेवाद् दविधम् । कालादिमर्यादयाऽध्ययनं स्वाध्यायः ॥ प्र.शरण|| सच वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मोपदेशभेदात् पञ्चविधः । एकाप्रचिन्ता, योगनिरोधो वा भ्यानम् ॥ प्र. २८ ॥ एकाग्रचिन्तनं छद्मस्थानाम् , केवलिना तु योगनिरोध एव, एकाग्रचिन्तनस्य तत्राऽनावस्यकत्वात्। एतच्चान्तर्मुहूर्तावधिकम् । ___ आर्तरौद्रधर्मशुक्लानि ॥ ३० ॥२६॥ प्रियाप्रियवियोगसंयोगे चिन्तनमाम् ॥ ३० ॥३॥ प्रियाणां शब्दादिविषयाणां वियोगे सति सत्संयोगाय, अप्रियाणां च संयोगे तद्वियोगाय यदेकाचिन्तनम् , तद आर्सध्यानमुच्यते। वेदना व्याकुलत्वं निदानं च।०५३१॥ . रोगादीनां प्रादुर्भावे म्याकुलत्वम, वैषयिकसुखाय हदसंकल्पकरणमपि आर्तध्यानम् । १-आगतस्याशुदाहारादेः परिष्ठापनम् । २-कायोत्सर्ग।। अवहेलनापूर्वक अवारोपणम् । ४-असद्व्यवहारः पाशातना, सवर्जनमनाशासना। ५-मनौवाककायनमता । ६-अभ्युत्थानमासनप्रदानादिकम् ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy