SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ५०४ जैन दर्शन के मौलिक तत्त्व अमेस बण्डकपाटमन्थानान्तरावगाहं कृत्वा समप्रमपि लोकाकाशं पूरयति । आयतने च समयचतुष्टये क्रमेण तान् संहरन् देहस्थितो भवति । अष्टसमवेषु प्रथमेऽष्टमे च औदारिकयोगः, द्वितीय षष्ठे ससमे च औदारिकमिभा, तृतीये चतुर्थे पञ्चमे च कार्मणम्। स्वपरावभासी प्रत्यक्षादिप्रसिद्ध आत्माप्रमाता ।। वि०११॥ स्वञ्च परञ्चावभासते प्रकाशयतीत्येवंशीलः, अहं मुखी, अहं दुःखीखादिनिदर्शनेन, प्रत्यक्षादिप्रमाणेन प्रतीत आत्मा प्रमाता प्रमाणकतेति यावत् । चैतन्यालिलोपलब्बेस्तद्ग्रहणम् ।। वि०७२।। अष्टोऽपि पदार्थों लभ्यमानलिऊन गृह्यत एव। यथा ऽपवरकस्थितेनाहप्टोऽपि सविता प्रकाशातपाभ्याम्, तथैव चैतन्यलिङ्गन अात्मा। न तज्जलक्षणभूतधर्मः। वि०७॥३॥ दिति चैतन्यम्। उपादाननियमात् ॥ वि०४॥ का खलपादानमर्यादामनुभवन्नपि जड़लक्षणाद् भूताच्चैतन्यं प्रसाधयितुमायुष्मान्। ___नासदुत्पादः ॥ बि०७१५॥ न खलु समुवितेष्वपि भूतेषु अत्यन्ताऽसत्त्वस्य चैतन्यस्योत्पतिः संभाषिनी। यथा-सिकताकणेषु प्रत्येकमनुपलब्धं वैलं न समुदितम्यपि, सतो व्यको तु सिदयति सर्वथा चैतन्यवादः। नापि मस्तिष्कमूलं, मस्तिष्कस्य तु तत्प्रयोग हेतुमात्रत्वात् ॥वि०४६।। चैतन्यस्य मूलं मस्तिष्क न भवति, तत्तु विशिष्टचैतन्यस्य-मनसः प्रयोगसाधनमात्रमस्ति। शोणितं तु प्राणशक्यनुगाम्येव ॥ वि० ७१७ ॥ रक्तं हि प्राणशक्तिनिमित्तं भवति, तद्विरहे तस्यानुत्पादात् । अन्यथा सद्गतिनिरोषस्य निर्हेतुकत्वात् । किञ्च सात्मके शरीरे आहारग्रहणम् , aa शौपितोत्पत्तिा, चासोच्छवासेन तस्याऽखिले बपुषि सञ्चार, तेन शरीरा-. वववानां सक्रियत्तम् । ततो हीन्द्रियाणि मनश्च हन्ति स्वप्रमेयम् । देहिनि । अन्यत्र गते सर्वत्रापि निष्क्रियत्वोपतः । . . ....
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy