SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ वर्शन के मौलिक तत्व स्वभावः प्रकृतिः प्रोका, स्थिति कालावधारणम् । अनुभागो रसो शेषः, प्रदेशो क्लसंचयः ।। औपपातिकचरमशरीरोतमपुरुषाऽसंख्येयवर्षायुपोनिरुपाक्रमानुषः ।। ०८॥३१॥ उपक्रमोपवर्तनमल्पीकरणमित्यर्थः। निविडबन्धनिमिसत्वात् सदरहितायुषो निस्पक्रमायुषः। तत्रोपपातिका:-नारकदेवाः। चरमशरीरास्तद्भवमुक्तिगामिनः। उतमपुरुषाश्चकवादयः। असंख्यवर्षायुषो यौगलिका नरास्तिर्यञ्चश्च। शेषाः सोपक्रमायुषोऽपि ॥ प्र०८॥३२॥ अध्यवसाननिमित्ताहारवेदनापरापातपर्णी च्छ्वासनिःश्वासाउपक्रमकारणानि ।। प्र० ८।३३ ॥ अध्यवसानम्-रागस्नेहभयात्मकोऽध्यवसायः। निमित्तम्-दण्डशस्त्रादि । श्राहारः-न्यूनोऽधिको वा। वेदना नयनादिपीडा। परापात:गर्तपातादिः। स्पर्शः मुजङ्गादीनाम्। उच्छनासनिश्वासौ-च्याषिरूपेण निरुद्धौ। बेदनादिमिरेकीमावेनात्मप्रदेशानां तत इतः प्रक्षेपणं समुद्घातः || प्र०८॥३४॥ बेदनाकषायमारणान्तिकवैक्रियाहारकतैजसकेबलानि ।। ८१३५ ॥ असवेद्यकर्माश्रयः-घेदना। कपायमोहकर्माश्रयः कषायः। अन्तमुहूर्तशेषायुःकर्माभयः-मारणान्तिकः । बैंक्रियाहारकतैजसनामकर्माश्रयाःबैंक्रियाहारकतैजसाः। आयुर्वर्जाऽपातिकर्माश्रयम्- केवलम्। सर्वेष्वपि समुद्घातेषु प्रात्मप्रदेशाः शरीराद् बहिनिस्सरन्ति, ततत्कर्मपुद्गलानां विशेषपरिशाटरच मवति । केवलसमुद्घाते चाल्मा सर्वलोकव्यापी मति, स चाष्टसामयिकः । तत्र च केवली प्राकने समयचतुष्टये प्रात्मप्रवेशान् बहिनिस्सार्व १-सम् इति एकीमावेन, उत् प्राबल्बेन, पात इति हन्तर्गत्यर्यकत्वात् मात्मप्रशाना बहिनिस्तरणम् , हिंसार्थकत्वाच्च कर्मपुद्गलानां निर्जरा समुन्नावः ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy