SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ - जैन दर्शन के मौलिकताव or . प्रेत्यसमावाचवि०१८॥ पुनरुत्पत्तिः-प्रेसमा । तेनाप्यात्मनः सत्त्वं प्रतिपत्तव्यम् । शरीरामहल्लचेतसा संभवात् सत्सद्भावः ॥ वि०॥ नयोत्सन्नस्य प्राणिनो निजशरीरविषय आग्रहः। स विषयपरिशीलनपूर्वकः । न खलु अत्यन्ताशातगुणदोषे वस्तुन्यामहो दृष्टः ! हर्षभयशोकोपलब्धिरपि पूर्वाभ्यस्तस्कुत्यनुबन्धा ॥वि०११०॥ जातः खलु बालः पूर्वाभ्यस्तस्मृतिनिमित्तान् हर्षादीन् प्रतिपद्यते । पूर्वाभ्यासश्च पूर्वजन्मनि सति, नान्यथा। प्रमाणस्य फलमर्थबोधः ॥ वि० ६।१२।। अयं' प्रमाणमात्रस्य साक्षात्कलम् । पारम्पर्येण केवलज्ञानस्य माध्यस्थ्यम्, शेषप्रमाणानाञ्च हानोपादानमाध्यस्थ्यबुद्धयः । प्रमाणतः स्याद् मिन्नमभिन्न वि० ६.१३ ॥ एकान्तमेदे हि इदमस्य प्रमाणस्य फलमिति सम्बन्धो न संभवी । एकान्ताभेदे च प्रमाणमेव वा फलमेव वा तद् मवेदिति । एकप्रमावृतादाम्येन तस्मादमिन्नम् ।। वि० ६।१४।। प्रमाणतया परिणत एवात्मा फलतया परिणमति इत्येकममात्रपेक्षया प्रमाणफलयोरमेदः। साध्यसाधनभावेन वयोमदः ॥ वि० ६।१५ ॥ प्रमाणं साधनम् , फलब साध्यामिति। अवमहादीनां कमिकत्वात् पूर्व पूर्व प्रमाणमुत्तरमुत्तरं फलम् ।। वि० ६॥१६॥ यथा-अवग्रहः प्रमाणम्, हा फलम्, एवमनुमानं यावत् । १-अर्थवोषः। २-केलिनो हि साक्षात् समस्तानुभवेऽपि हानोपादानेच्छा विरहाद् ___ माध्यस्थ्यनुचित 1-हेथे परित्यागबुद्धि, उपादेये प्रायद्धि, उपेक्षणीये उपेक्षाबुद्धिः। ....
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy