SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्त्व 'परमाधार्मिकोदीरितवेदनाश्च प्राक चतुः ॥ ३॥॥ देवाश्चतुर्विधाः ।।०३१५॥ असुरनागसुपर्ण विद्युदमिदीपोदधिदिगवायुस्खनितकुमारा भवनपतयः ॥ ३॥१६॥ पिशाचभूतयक्षराक्षसकिमर किंपुरुषमहोरगन्धर्वाभ्यन्तराः॥प्र०२१णा चन्द्रार्कप्रहनक्षत्रवारका ज्योतिष्काः ॥३० ३३१८ ॥ वैमानिका द्विविधाः ॥ ३० ३१६ ॥ सौधर्मेशानसनत्कुमारमाहेन्द्रनहालान्तकशुक्रसहलारानतप्राणतारणाच्युतकल्पजाः कल्पोपपन्नाः ।।०३।२० ॥ नवमेवेयकपञ्चानुत्तरविमानजारच कल्पातीताः॥प्र० २२२१ ॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षकलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाः कल्पान्तेषु ॥ प्र० ३२२ ॥ त्रायस्त्रिंशलोकपालरहिता व्यन्तरज्योतिष्काः प्र० ३३२३ ॥ ___ एकद्वित्रिचतुः पंचेन्द्रियास्तियः ॥प्र० ३३२४ एकेन्द्रियादारभ्य जलस्थलखचरपञ्चेन्द्रियपर्यन्ताः सर्वे तिर्यञ्चो शेयाः । प्रामानुषोत्तरपर्वताद् मनुष्याः ॥ प्र० ३।२५ ॥ मानुषोत्तरश्च समयक्षेत्रं परितो वेष्टितः । आर्या म्लेच्छाश्च ।।३० ३२६ ॥ तत्र शिष्टाभिमताचारा' श्राः। शिष्टाऽसम्मतव्यवहाराश्च म्लेच्छाः। तत्रार्या जातिकुलकर्मादिभेदभिन्नाः ॥प्र० २२७॥ . लोकेऽभ्यर्हितजातिकुलकर्माणः क्रमशो जात्याः , कुलार्याः, कर्माश्चि । श्रादिना क्षेत्रादियोऽपि योद्धव्याः। आधारवैविध्यात् पूषण जावयः ॥ प्र० ३२८॥ आवावा उत्तत्काल प्रचलिताः, अनियताः, अनेकजातयो वर्तन्ते । तासामुस्पतरत्वा वचत समयवर्तिजनामितम् । तत्त्ववस्त तपः संयमप्रधानव जातिः प्रधाना।. . . -अहिंसावेगमपमतमा सुसंस्कारा, बदाश्च शिष्टा । ....
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy