SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व अपराधेरिवेतियंग नियमितगतिमत्वात्, छेदादिभिर्लान्यादिदर्शनाच्च क्रमेण पृथिव्यादीनां जीवत्वं संसाधनीयम् । श्राप्तवचनाद् वा, तथाचागमः -- सागारोवउत्ता प्रणागारोवउता । "दविकाइयाणं भन्ते' ! किं ! गोषमा | सागारोवउत्तावि अणागारोवउत्तावि” इत्यादि । 8851 समनस्काऽमनस्काश्च ॥ प्र० ३६ ॥ समनस्काः, दीर्घकालिक विचारणात्मिकया संज्ञया युक्ताः संशिन इति यावत् । श्रसंशिनोऽमनस्काः । नारकदेबागर्भजतिर्यङ मनुष्याश्च समनस्काः ॥ प्र० ३ ७ ॥ अन्येऽमनस्काः ॥ प्र० ३३८ ॥ अन्ये संमूर्च्छास्तिर्यञ्चो मनुष्याश्चामनस्का भवन्ति । भवारम्भेपौद्गलिकसामर्थ्यानिर्माणं पर्याप्तिः ॥ प्र० ७ १६ ॥ आहारशरीरेन्द्रियोच्छ्वासनिःश्वासभाषा मनांसि । प्र० ७१२० ॥ तत्र आहारप्रायोम्पपुद्गलग्रहणपरिणमनोत्सर्गरूपं पौदग लिकसामथ्यत्पादनम् — श्राहारपर्याप्तिः । एवं शरीरादिपर्याप्तियोऽपि भावनीयाः । षण्णामपि प्रारम्भः उत्पत्तिसमये, पूर्त्तिस्तु श्राहारपर्याप्त रेकसमयेन शेषाणां च क्रमेण एकेकेनाsन्तर्मुहूर्तेन । यत्र भवे येन यावत्यः पर्याप्तयः करणीयाः, तावतीष्वसमासासु सोsपर्याप्तः, समातासु च प्रर्याप्त इति । तदपेक्षिणी जीवनशक्तिः प्राणाः ॥ प्र० ७१२१ ॥ इन्द्रिय बलोच्छ्वासनिःश्वासाऽऽयूंषि ॥ प्र० ७१२२ ॥ तत्र पंच इन्द्रियाणि मनोवाक्कायरूपं बलत्रयम्, श्वास- निःश्वास श्रायुश्वेति दशविधाः प्राणाः । रत्नशर्कराबालूकापकधूमतमो महातमः प्रभाअधोऽधोविस्तृताः सप्तभूमयः ॥ प्र० ३६ ॥ ताश्च घनोदविचनतनुबाताकाशप्रतिष्ठिताः ॥ प्र० ३।१० ॥ तासु नारकाः ॥ प्र० ३।११ ॥ प्रायोऽशुभतरलेश्यापरिणामशरीरवेदनाविक्रियावन्तः ॥ प्र० ३।१२ ॥ परस्परोदीरितवेदनाः ॥ ०३३१३ ॥ १- पन्नवणा २६ उपयोग पद ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy