SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ५०० ] श्रागमे प्याह जैन दर्शन के मौलिक तत्व "सबखं खु दीस तत्रो बिसेसो, न दीसई जांइविसेस कोइ । सोबागपुत्तं हरि एस साहु जस्सेरिसा इड्ढि महाणुभावा ॥ एवं म्लेच्छभेदापि भावनीयाः । पर्याप्तापर्याप्तादयोऽपि ॥ प्र० ३२६ ॥ जीवाः पर्याप्ता पर्याप्ताश्च । श्रादिशब्दात् सूक्ष्मबादरसम्यकदृष्टिमिथ्यादृष्टिसंयताऽयतप्रमत्ता ऽप्रमत्तसर । गवीतराग प्रस्थ के बलिसयोभ्ययोगिलि. श्रमत्रयगतिचतुष्टयजातिपंचक कायपटूक गुणस्थान चतुर्दशक जीव मेदचरर्दश क दगडकचतुर्विंशतिप्रभृतयो भूयांसो भेदा जीवतत्त्वस्य भावनीयाः । गर्भोपपातसंमूर्च्छनानि जन्म || प्र० ३ ३० ॥ जन्म - उत्पत्तिः । तच त्रिविधं भवति । 'जराग्वण्डपोतजानां' गर्भः ॥ प्र० ३।३१ ॥ जरायुजाः - नृगवाक्षाः । अण्डजाः पक्षिसर्पाद्याः । पोतजाः - - कुञ्जरा. दयः । देवनारकाणामुपपातः ॥ प्र० ३।३२ || शेषाणां संमूर्च्छनम् ॥ प्र० ३।३३ ॥ 'सचित्ताऽचिन्त' शीतोष्ण 'संवृत 'विवृतास्तन्मिश्राश्च योनयः ॥ प्र० ३ | ३४ ॥ योनिः उत्पत्तिस्थानम् । तन्मिश्राश्च इति सचित्ताचित्ताः शीतोष्ण. संवृतविवृताः, शेषं सुशेयम् । आत्मनः सदसत्प्रवृत्याकृष्टास्तत्प्रायोग्यपुद्गलाः कर्म ॥ प्र० ४|१|| आत्मनः - जीवस्य सदसत्प्रवृत्त्या गृहीताः कर्मप्रायोग्याश्चतुःस्पर्शिनीऽनन्तप्रदेशिपुद्गलस्कन्धाः कर्मसंज्ञामश्नुवते । . १ - यज्जालवत् प्राणिपरिवरणं विततमांसशोणितं तज्जरायुः, तत्र जाता जरायुजाः । २- पोता एव जाता इति पोतजाः शुद्धप्रसवाः, न जरायादिना वेष्टिता इति यावत् । ३ --- जीवत् शरीरम् । ४- शीतस्यशंवत् ५ -दिव्यशय्यादिवत् ६ -- जलाशयादिवत् ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy