SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्त्व भूतभाविभावस्य कारणसमुपयोगो वा द्रव्यम् ॥ वि० १२६ यथा -- अनुभूतोपाध्यायपर्यायोऽनुमविष्यमाणोपाध्यायपर्यायो वा द्रव्योपाध्यायः' । यथा वा अनुपयोगाऽवस्था क्रिया द्रव्यक्रिया । कचिदप्राधान्येऽपि, यथा-- अंगारमर्दको द्रव्याचार्यः, श्राचार्यगुणरहितत्वात् । श्रयं च श्रागमे द्विधा उक्तः - श्रागमतः ३, नो आगमतश्च । तत्र श्रागमतः- जीवादिपदार्थशोऽपि तत्राऽनुपयुक्तः । नो श्रागमतस्त्रिधा -- शातृशरीरः, भाविशरीरः, तद्व्यतिरिक्तश्च । विवक्षितक्रियापरिणतो भावः । वि० ५।२७ अयमपि श्रागमनश्रागमभेदात् द्विधा-तत्र उपाध्यायार्थशस्तदनुभावपरिणतश्च श्रागमतो भावोपाध्यायः । उपाध्यायार्थशः अध्यापनक्रियाप्रवृत्तश्च नो आगमतो भावोपाध्यायः । एषु नामादित्रयं द्रव्यार्थिकस्य विषय भावश्च पर्यायार्थिकस्य । निक्षिप्तानां निर्देशादिभिरनुयोगः || वि० ५२८ 855] अनुयोगः - व्याख्या | १-भूते भाविनि वा घृतघटे घृतघट व्यपदेशवदत्रापि उपाध्यायव्यपदेशः । २-- अनुयोगद्वारनाम्नि सूत्रे । ३- आगमो शानम्, तदाश्रित्य - श्रागमतः । ४ - श्रर्थाद् श्रागमाभावमाश्रित्य । नो शब्द श्रागमस्य सर्वथाऽभावे देशाभावे च । तत्र शातृभाविशरीरे सर्वथाऽभावः । अनुपयुक्तश्च यां क्रिया कुरुते, तस्यामागमस्याभाबाद देशाभावः । क्रियालक्षणे देश एव निषेधः । 1--यत्र शातुशरीरभाविशरीरयोः पूर्वोक्तं लक्षणं न घटते, तत् वाभ्यां व्यतिरिकम् । ६- निचेपेषु । ७- जिनविषये तावन्निचेपचतुष्टयम्-तत्र जीवस्थाजीवस्य वा जिन दृसि नाम क्रियते, व 'नाम-जिनः' । लेप्यादिमयी मिनस्य प्रतिमा 'स्थापनाजिन' । निबद्ध-जिन ( तीर्थङ्कर ) नामगोत्रो यावदमासातिकेवलशानो 'द्रव्य - जिन' । प्रादुर्भूतच्चायिकज्ञानदर्शनचतुस्त्रिचदतिशयशाली स्थापितवीर्यचतुष्टयो] 'भाव-जिनः ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy