SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ निक्षेप ॥ विशन - जीवादिपदार्याना बायो-जीवारिसम्पषु मेदेन सहर व्यतिकररहितेन म्या:-निरूपणं निक्षेपः। नामसापनादम्बमावा दि० २२३ यावन्तो हि वस्तुपिन्यासक्रमास्तावन्त एव निलेपा यात समासतश्चत्वारस्तु अवश्य कार्यान तथा च मत्थय जाणेज्मा, निक्खेवं निक्सिवे निरवसेस । जत्य विश्न विजाणेज्जा, चउर्ग निक्खिये सत्य ॥ तपर्वनिरपेक्षं संक्षाकर्म नाम | वि०२४ जाविद्रव्यगुणक्रियालक्षणनिमित्तमनपेक्ष्य संकेतमात्रेणेव संशाकर नाम भएयते, यथा अनवरस्य उपाध्याय इति नाम। तदर्थशून्यस्य तदमिप्रायेण प्रतिष्ठापनं स्थापना || वि० Rk तविरहितस्य द्रव्यस्य 'शोऽयम्' इत्यध्यवसायेन व्यवस्थापनं स्थापना, यथा-उपाध्यायतिकृतिः स्थापनोपाध्यायः। तत्र मुख्याकार समाना सदभावस्थापना, तदाकारशुन्या चासद्भावस्थापना। १-निक्षेपप्रयोजनाबोधगर्ममिदं सूखण्डम् , यथा-अप्रस्तुतार्थापाकरणात् प्रस्तुतम्याकरणाव निक्षेपः फलवान् । अव्युत्पन्नस्य कृते दयार्यमेव पूर्णव्युत्पन्नाशब्युल्लयोश्च संशयानयो संशयापनोवनार्थ, तमोरेव विपर्यस्तोः प्रस्तवावधारणार्थ च निक्षेपः क्रियते । २-सर्वेषां युगपत्मासिः सङ्कर। ३-परस्पर विषयगमनं व्यविकर। यत्र व जानीयात्, निक्षेपं निषिपेत् निरपशेषम् । .. पत्राषिकन जानीयात् , चाकं निक्षिपेत् तत्र ॥ . ५-परापरलोमियान, सिमन्याय दर्वनिरपेछन्। . पर्यायानभिषेष, च नाम बाहचिटकं सका। . . .. .
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy