SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तस्व __ भेदाभेदपाही नैगमः ॥ वि०॥४॥ अभेदः-सामान्यम्-द्रध्यं धी का, मैदः-विशेषः- पर्यायी धर्मों वा। एतदुमक्याही अभिप्रायो नैगमः । सामान्य विशेषयोनास्ति सर्वथा मेदः, यथा-"निर्षिशेष न सामान्यम् , विशेषोऽपि न तद् विना। केवलं त्यो प्राधान्याप्राधान्येन निरूपणं भक्तीति विचारायास्य कृत्तिः । यथासुली जीवः, जीवे सुखम् । संकल्पनाहीच ॥ वि०॥५॥ भावाभावविषयत्वात संकल्पनाही विचारोऽपि नैगमो भवति ।. देश:: कालोपचारलोकरूढ़िवशात् संकल्पोऽनेकधा, यथा-एधौवकाथाहरणप्रवृत्त' प्रोदनं पचामीति, वीरनिर्वाणवासरोऽध,'जातोऽयं विद्वान । अमेदपाही संग्रहः ।। वि० श६ ॥ . परोऽपर|| वि०॥७॥ महासामान्य विषयः परः, यथा-विश्वमेकम् , सतोऽविशेषात् । अवान्तरसामान्यविषया अपरः, यथा-द्रव्याणामैक्यम् द्रव्यत्वाविशेषात् , पर्यायाणामैक्यम् पर्यायवाविशेषात् । भेदप्राही व्यवहारः" ।। वि०१७ ॥ यथा-यत् सत् , तद् द्रव्यं पर्यायो वा । यद द्रव्यं तद, धर्माधर्मादि षड्विधम् । यः पर्यायः स द्विविधः-सहभावी, क्रमभावी च। द्रष्यार्थिकत्वात् असो परमाणु यावत् गच्छति न तु अर्थ पर्याये। पर्यायाधिकरचतुर्षा । वि०॥॥ ऋणुसूत्रः, शब्दः, समभिदा, एवं भूतश्च । .. १-वर्तमाननगमः-अपूर्णायामपि क्रियायां पूर्णता संकल्पः । २-भूतनैगमः-अतीते वर्तमानसंकल्पः । १-माविनेगमा वर्तमाने भविष्यसंकल्पा। -अपरसंग्रहव्यवहारयोविषयसाम्येऽपि अपरसंमाः अमेदाराप्रधानः, व्यकहारश्च मेदांशप्रधाना, प्राथो मेदेऽप्यमेदं पश्यति, द्वितीयोऽमेदेऽपि मेदमित्यनयोविशेष
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy