SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ *वन के मौलिक तत्व : साम्यस्व निगमनम् ॥ वि० ३R साव्यधर्मस्य धर्मिणि उपसंहारो निगमनम् । यथा-वस्मादनिस्सा। प्रतिषेधरमर्षा प्राप्रबंस इसरेवरोऽसन्तरण ।। वि० ३२८ उत्पत्ते पूर्व कारणे कार्यस्वाऽसत्वं प्राक् ।। वि० ARE अयमनाविसान्तः । पया-पति बन्नः। (६) सन्दिग्धोमयः-विवक्षितः पुमान् अल्पः रागाद, रथ्या. पुरुषवत् । एष परचेतीबरो सत्यत्वाद् व्यतिरेकिणि रण्यापुरुषे रागास्प शत्वयोरसत्वं सन्दिग्धम् । (७) विपरीतव्यतिरेक-अनित्यः शब्दः, कृतकत्वात्, यदकवक : . तम्नित्यं यथाभकारामिति विपरीतन्यतिरेक । व्यतिरेके हि साध्याभावः साधनामावेन व्यातो निर्देष्टव्यः । न चामिति विपरीतव्यतिरेकत्वम् । अनन्वयः अप्रदर्शितान्वयः, अन्यतिरेका; अप्रदर्शितब्बतिरेकरवेति चत्वारोऽपरेऽपि दृष्टान्ताभासा भवन्ति। यथा(१) विवक्षितः पुमान् रागी, वक्तृत्वाद, इष्टपुरुषवदित्यनन्नयः । यपि इष्टपुरुषे रागो वक्तृत्व साध्यसाधनधर्मों दृष्टी, तथापि यो यो बक्ता स स रागीति व्याप्त्यसिद्धरनन्धयत्वम् । (२) अनित्यः शम्बा, इतकवाद, पटवविक्षपदर्शितान्वयः। सन्नपि अम्बयो बचनेन न प्रकाशित इति परार्थानुमानस्य बचनदोषः । (३) न वीतरागः कश्चिद् विवक्षिक पुरूषा, वक्तृत्वात् । यः पुन बींवरागो न स बक्ता यथोपलखण्ड इत्यम्यतिरेकः । यक्युपलखण्डाभयं व्यावतं तथापि व्याप्त्या व्यतिरेकासिव्यतिरे (४) भनित्या शब्दः सकलात्, प्राकारादित्यादतिव्यतिरेकः । यदनित्यं न स्यात् सत् क्तकमपि न स्यादिति सन्नपि व्यतिरेको नौका
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy