SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ 805] जैन दर्शन के मालिक तण धर्मिणि साधनस्योपसंहार उपनवः॥ वि० २६ ॥ दृष्टान्तर्मिणि विस्तृतसाधनधर्मस्व साध्यर्मिणि उपसंहार उपनयः । यथा-कृतकश्चायम् । (६) सन्दिग्धोमयः-विवक्षितः पुमान् अल्पशा, रागात, रया पुरुषवत् । रथ्यापुरुषेऽल्पशवं रागश्चेति उमयमपि सिदमिति सन्दिग्धोमयत्वम् । एषु पराशयस्य दुर्योधत्त्वाद् अन्वपिनि रथ्यापुरुषे रागाल्पशवयोः सत्वं सन्दिग्धम् । (७) विपरीतान्वयः-अनित्यः शम्दा, कृतकत्वात् । यदनित्यं तत् कृतकम् , घटवदिति विपरीतान्वयः। प्रसिद्धानुनादेनाऽप्रसिद्ध विधेयम् । अत्र कृतकत्वं हेतुरिति प्रसिबम्। अनित्यत्वं त साध्यत्वाद् अप्रसिबम् । अनुवाद प्रसिद्धस्य यच्छन्देन अमसिद्धस्य च तच्छन्देन निर्देशो युक्तः। अत्र च विपर्यय इति विपरीतान्वयत्वम् । (ख) व्यतिरेकिदृष्टान्तामासाः(१) असिद्धसाभ्यः यदपोकोयं न भवति, तदमूर्तमपि न भवति, यथा-परमाणुः, अपौरुषेषत्वात् परमानाम। (परमाणोरपौषे___ यत्वेऽपि मूर्तत्वमिति ब्यतिरेकः) (२) प्रसिद्धसाधनः-यदपौरुषेयं न भवति तबर्तमपि न भवति, यथा-दुःखम, अमूर्सवाद दुम्सस्य । (दुखस्य पौवषेयत्वेऽपि अमूर्तत्वमिति व्यतिरेका (३) असिद्धोमयः-गदपौरुषेयं न भवति तबमूर्तमपि न भवति, यथा-आकाशा, अपोलोपत्वावमूलत्वाच्च बाकायस्य । (आकाशेमोक्यत्वमपि अमूलत्वमपि चेति मतिरेक ) (४) सन्दिग्यसाध्या-विवक्षितः पुमान् राणी, बचनात्, रण्या (0 सन्दिपलान-विवक्षित मान मरणा, रागाव, रया
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy