SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तस्य 1300 ... (अनित्य शब्दः, कृतकवाद पति हेती) पकवक सत्तदनियम् , यथा घटः। साध्यामाचे साधनामावनिरूपणं व्यतिरेकी ।। वि० ३२२४ ।। यथानित्यं तन्नातकम् , यथा-आकाशम्। . . साध्यसाधनोभयविकला असिद्ध-सन्दिग्ध-साध्यसाधनोभया विषरीवान्वयव्यतिरेकाश्च तदाभासाः' । वि० २२५ ॥ यथा-(१) अपौरुषेयः शब्दः, अमूर्तत्वात् , दुःखबत् । (२) यद अपौरुषेयं न भवति, तद् अमूर्तमपि न भवति, यथा परमाणुः। (३) विक्षितः पुमान् रागी, वचनात् , रथ्यापुरुषवत् । (४) यो यो रागी न भवति स स वक्तापि न भवति, रथ्यापुरुषवत्। शेषमनया दिशाऽभ्यूह्यम् । .१-दाभासा इति दृष्टान्तामासाः। २-(क) अन्वयदृष्टान्ताभासाः (१) साध्यविकलः-अपौरुषेयः शन्दः, अमूर्त्तत्वात् , दुःखवत्। दुखं पुरुषव्यापारमन्तरा नोत्पयत इति पौरुषेयमिदमपौरुषेयसाध्ये न वर्तत इति साध्यविकलत्वम् । (२) साधनविकला-अपौरुषेयः शब्दः, अमूर्तत्वात् , परमाणुवत् । अत्र साध्यधर्मोऽपौरुषेयत्वं परमाणावस्ति किन्तु साधनधो ऽमूर्सत्वं नास्ति किञ्च स मूतों भवतीति साधन-विकलत्वम् । (३) उभयविकलः-अपौरुषेयः शन्दः, अमूर्तत्वात् , घटवत् । घटे साध्यधर्मोऽपौरुषेयत्वं साधनधर्मश्चामूर्तत्वमुभयमपि नास्तीति उभयधर्मविकलत्वम् । (४) सन्दिग्धसाध्या-विवक्षितः पुमान् रागी, बचनात्, रथ्यापुरुवत् । रथ्यापुरुषे हि साध्यधों रागः सन्दिग्धः, रागस्याऽव्यभिचारि.लिङ्गादर्शनात् , इति सन्दिग्धसाम्यत्वम् । (५) सन्दिग्धसाधनः-विवक्षितः पुमान् भरणधर्मा, रागात् , रथ्या घुरुभवत् । रण्यापुरुष साधनधों रागः सन्दिाध इति सन्दिग्धसाधनलाम् । । (४) सान्दा
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy