SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व यस्य तमानात् सम्देहाद विपर्यवाद या स्वरूप न प्रतीयते सःप्रसिद्धः यथा - अनित्यः शब्दः, चाक्षुषत्वात् । साम्यविपरीतका विरुद्धः ३।१८ । freadersयाद विपरीते एव व्यासी हेतुः विरुद्धः यथा नित्यः शब्दः, कार्यात्। अन्यथाऽप्युपपद्यमानो ऽनैकान्तिक' || वि० ३।१६ .प्रथा - असर्वशोऽयम्, वक्तृत्वात् । अनित्यः शब्दः प्रमेयत्वात् । वचनात्मकेऽनुमाने दृष्टान्तोपनयनिगमनान्यपि ॥ ३२० ॥ . यत्रानुमानेन परी बोध्यः स्यात्, तत्र तद् बचनात्मकं भवति । स्वायें पक्षसाधनात्मकं द्वयङ्गमेव परार्थं तु पञ्चावयवम् । यत् बचनात्मकं तत्वरार्थ शानात्मकञ्च स्वार्थम् | व्याप्तिप्रतीतेः प्रदेशो दृष्टान्तः || ३।२१ । दृष्टान्तवचनमुदाहरणम् । अन्वयी व्यतिरेकी च ॥ वि० ३।२२ साध्यव्याप्तसाधननिरूपणमन्वयी || नि० ३।२३ --प्रयं त्रिविधो भवति -- (१) वादिश्रसिद्ध:, (२) प्रतिवादि प्रसिद्धः, (३) उभयाऽसिद्धः । :- (१) परिणामी आत्मा, उत्पादादिमत्त्वात् । श्रयं वादिनो नैयायिकस्याऽसिद्धः । तन्मते श्रात्मनः कूटस्थस्वस्यामिमतत्वात् । (२) चेतनास्तरवः सर्वस्वगपहरो मरणात् । अत्र मरणं विज्ञानेन्द्रियायुनिरोधलक्षणं प्रतिवादिनो बौद्धस्याऽसिद्धम् । (३) अनित्यः शब्दः, चाक्षुषत्वात् । श्रयममयाऽसिद्धः 1 २ (क) व्यभिचारीति नामान्तरम् । (ख) श्रायं frefore] तक 1 सन्दिवृत्तिकम्, सर्वशः द्विविधः सन्दिग्धविपक्षवृत्तिकी सन्दिग्धविपक्षवृत्तिकः - बक्तृत्वं विपचे सर्व किं पक्का आहोस्विन्न बर्कतिः सन्देहात् । 'निणीवचवृत्तिः प्रमेयत्वं यथा सपखेऽनित्ये घटादीना fare freesपि व्योमादौ प्रतीयढ एष ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy