SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के असिद्धविरुद्धानेकान्तिकास्वदाभासाः ॥ वि० ३॥१अप्रतीयमानत्वरूपोऽसिद्धः ॥ वि० ३११७ | (४) विरोधिकारणोपलधिः, यथा -- मास्म महरसत्यं वचः। राम का ध्याऽकलहितानसम्पात् । (५) विरोधिपूर्व चरोपलब्धिः, स्था-नोदुगमिष्यति तन्ते पुष्पहारा रोहिण्युद्गमात् । (६) विरोभ्युत्तरचरोपलब्धिः, यथा गोद्गान् मुहुत्पूर्वमृगशिरः, पूर्ववत् । (७) विरोधिसहचरोपलब्धिः, यथा - नास्त्यस्य मिथ्याज्ञानम्, सम्यग् दर्शनात् । श्रमान प्रतिषेधहेतवः ( श्रविरुद्धानुपलब्धेः साधनानि ) (१) स्वभावानुपलब्धिरुदाहृता । (२) व्यापकानुपलब्धिः, यथा -- नास्त्यत्र प्रदेशे पनसः पादपानुपसच्चेः । (३) कार्यानुपलब्धिः, यथा -- नास्त्यप्रतिहतशक्तिकं बीजम्, अङ्कुरा नवलोकनात् । (४) कारणानुपलब्धिः, यथा न सन्त्यस्य प्रशमप्रभृतयो माषाः, तत्वार्थ 10 100/ श्रद्धानाभावात् । (५) पूर्णचरानुपलब्धिः, यथा नो गमिष्यति मुहूर्तान्ते स्वाति नक्षत्रम्, चित्रोदयादर्शनात् । (६) उत्तरचरानुपलब्धिः, यथा - नोद्गमत् पूर्वभाद्रपदा, मुहूर्तात् पूर्वमुत्तरभाद्रपदोद्गमानवममात् । (७) सहचरानुपलब्धिः, यथा -- जास्त्यस्य सम्यमानम्, सम्यग्दर्शनानुपलब्बेः ।- (प्रमाणनयतश्वालोक शब्५-१०२ ) -नैयायिकानां कालात्ययापदिष्टप्रकरणसमौ विशिष्टौ स्तः । तत्र प्रत्यक्षागमविस्वपञ्चवृत्तिः कालात्ययापदिष्टः यथा मनुष्योऽभिः कृतकत्वाद, घटवत्। प्रकरण प्रतिपचे च तुल्यः प्रकरणसम:, यथा--अनिल शब्दः निर्मा, पटवत्। इत्युक्ते पर ग्राह--निलय, अनि धनु, आकाशद ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy