SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ .... जैन दर्शन के मौलिक तप 189 . पिरोषस्य करनः प्रतिपतिः, तदनन्तरम्, अनिदेश्यसामान्यस्य (बस्तना) ग्रहणमाः । दर्शनानन्तरमिति क्रमप्रतिपादनार्थम्, एतेन दर्शनस्यावह प्रति परिवामिताशेया। पक्षनायो। बि० व्यानेन-द्रियार्थसम्बन्धरूपेश, व्यञ्जनस्य-शब्दादेरर्थस्य, ग्रहणम्अव्यकः परिच्छेदः, व्यजानावग्रहः । ततो मनाग व्यकं जातिद्रव्यगुणकल्पनारहिवमर्षग्रहणम्-भविग्रहः । यथा-एतत् किविद् न नबनमनसोयंञ्जनम् ॥ वि० २०१० व्यञ्जनम् इद्रियार्यसम्बन्धः । नयनमनसोरन साक्षात् सम्बन्धो न भवतीति व्यवधिमत् प्रकाशकत्वात् नेते प्रासार्यप्रकाशके। दृश्यवस्तुनश्चदुषि' प्रतिबिम्बेऽपि साक्षात् सम्बन्धाभावान्नात्र दोषः।। अमुकेन भाव्यमिति प्रत्यय ईहा । वि०२२११ अमुकास्तवितरो वा इति संशयापूर्वमन्वयम्यतिरेकपूर्वकम् । 'कमुकेन माव्य' मिति प्रत्यय ईहा । यया-शब्देन भाव्यम् । अमुक एवेत्यवायः॥ वि० २०१२ यथाऽयं शब्द एव । तस्यावस्थितिारणा ॥ वि० २०१३ बासना संस्कार इत्यस्य पर्यायः । इयमेव स्मृतेः परिणामि कारणम् । असामरत्वेनापि उत्पद्यमानत्वात्, अयू पूर्ववस्तुपर्यायप्रकाशकत्वात्, ममारित्वाच एते व्यतिरिच्यन्ते । वि० २१४ माशूमादात क्वचित् कमानुपलक्षणमेषाम् ।। वि० २०१५ यथा-पविठाद विवादग्रहादागतविद्युत्प्रकाशकमवत् । १-पक्षनेन व्यञ्जनस्य प्रवाहा-व्यञ्जनावग्रहः । अयमान्तमौतिकः । २-एकसामयिकः ।। इ-मनन्यबसायी न निलंयोन्मुख इति न प्रमाणम्, अवहस्तु निर्णयोन्मुख पति प्रामाण्यमस्य । ४ाकारा भिन्नपुदगला।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy