SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ .. जैन दर्शन के मौलिक तत्त्व यथासंभवमेध्येवान्तावः। . सहायनिरपेक्षं प्रत्यक्षम् ॥ वि० २२ . यस्मिन् प्रमाणान्तराणां पौद्गलिकेन्द्रियाणा साहाय्यं नापेषणीयं तत् स्पष्टत्वात् , अव्यवहितात्ममात्रापेक्षत्वाच्च प्रत्यक्षम् । तवनस्य निरापरणं स्वरूपं केवलम् ॥ वि० २।३ निखिलद्रव्यपर्यायसाक्षात्कारित्वात् केवलज्ञानं पूर्ण प्रत्यक्षम् । निराकरण त्वच धातिकर्मचतुष्टयविलयेन। अपूर्णमवधिमनःपर्यायौ ॥ वि०२४ श्रावरपसभावात् एतो अपूर्णप्रत्यक्ष भवतः । अवहेहावायधारणात्मक व्यवहारे ॥ वि० २१७ एतद् इन्द्रियमनः सापेक्षत्वेन श्रात्मनो व्यवहितत्वात् परमार्यतः परोक्षमपि स्पष्टत्वाद् व्यवहारे प्रत्यक्ष भवति । इन्द्रियार्थचोगे दर्शनानन्तरं सामान्यग्रहणमवग्रहः॥ वि०२१८ इन्द्रियार्थयोरुचितदेशाद्यवस्थानरूपे योगे सति, दर्शनम-अनुल्लिखित अविनामाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्तापहवं सम्मवः। अयं द्विविधः-सम्भावनारूपः, यथा अमुको मनुष्यो वैश्योम्ति, मतो धनिकोऽपि स्यात् ; निर्णयरूपो यथा--अमुकस्य पावें यदि शतमस्ति; तत् पञ्चाशताऽवश्यं माव्यम्। ऐतिहम् अनिर्दिष्टवक्तृक प्रवादपारम्पर्यम् । प्रातिभम योगमादृष्टजनितः स तु प्रातिमसंहितः । सन्ध्येव दिनरात्रिभ्या, केवलभुतयोः पृथक् ॥ -अध्यात्मोपनिषद) १-अर्यापत्तिः सम्भवश्चानुमाने, अमावः पत्यचे तऽनुमानेऽपि च, ऐतिस मागमे, प्रातिभं प्रत्क्षेऽनुमाने च। २-इन्द्रियमनः साहाय्येन जायमानं ज्ञानमात्मनो म्यवहितं भवतीति बाल परोत कथ्यते । इन्द्रियमानसेभ्योऽव्यवहितमिति संज्ञायते इन्द्रिवप्रत्यवम्, मानस-प्रत्यक्ष। -एतत् सांव्यवहारिक प्रवचम् । अत्मवादिप्रत्यवामिन्द्रियमनः प्रवकमामि
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy