SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के आभासमात्रमनभ्यवसायः ।। वि० १।१४ 1849 अथ वस्तुनोऽहमेवा यथार्थत्वम् प्रामाण्यनिश्चयः स्वतः परतो वा । वि० १।१५ अभ्यासदशादौ प्रामाण्यनिश्चयो स्वतो भवति । अनभ्यासदशादौ प्रमाणान्तरात्, संबावकात्, बाधकाभावाद वा । तत् प्रत्यक्षं परोक्षणा ॥ वि०२/१ अक्षम् - इन्द्रियम्, अक्षो जीवो था । अक्षं प्रतिगर्त प्रत्यक्षम् । श्रन्तेभ्योseक्षाद्वा परतो वर्तते इति परोक्षम् । यथार्थत्वावच्छिन्ना यावन्तो शानप्रकारास्तावन्त एव प्रमाणस्य मेदाः । प्राधान्येन तद् द्विमेदम् । safar -- "प्रत्यक्षानुमानोपमानागमाः" इति चतुर्धापि । श्रर्थापत्यादीन | " १ - नान्यथाग्रहणमिति नासौ विपर्ययः । नात्र विशेषस्पर्शोऽपीति संशयादप्यसौ भिन्नः । २- किसंशकोऽयं विहङ्गमः कोऽयं स्पर्श इत्यादिषु यदालोचनमात्रमेव शानं जायते न तु निर्णयात्मकमिति न यथा वस्तु अस्ति तथा तद् ग्रहणं भवति । ३ – बाह्यार्थ ग्रहणापेक्षया ज्ञानस्य प्रत्यक्षता परोक्षता च स्वरूपापेक्षया तु सर्वमपि प्रत्यक्षमेव | ४- परशब्दसमानार्थकेन परः शब्देन परोक्षमिति सेत्स्यति । ५-अभावः -- प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । eegeeanaबोधार्थ, तत्राभावप्रमाणता || refer अर्थादापतिरर्थापतिः प्रापतिः, -प्राप्तिः, प्रसङ्गः, यथाभिधीयमानेse • योऽन्योऽर्थः प्रसन्नते. सोऽर्थापतिः यथा --- पीनो देववसो दिवा न सके.. रात्री अवश्य ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy