SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तस्व.. . tarika सूक्ष्मानादिनिगोदेष, यान्ति यद्यपि ते पुनः। ते प्रासव्यवहारत्वात् , तथापि व्यवहारिणः ।। -लो. प्र. १६५ २८-प्रशा०१८, लो. प्र. ४१३ २६-जैन दी० ४२३ ३०-(क) कडेण मूढो पुणो वितं करो -आचा० १-२-५-६५ (ख) वृत्तिभिः संस्काराः संस्कार पश्च वृत्तयः-इत्येवं-वृत्तिसंस्कारचक्र निरन्तरमावर्तते -पा० यो १५ मास्वती ३१-भग० १३१४ ३२-भग० १३१४ ३३-उत्त. २०१४ ३४-२० सू० ११४, ३५-उत्त० २८१४, ३६-त. सू० २।१०, ३७-जैन दी० ५१५ ३८-यः परात्मा स एवाह, योऽहं स परमस्ततः। -समाधि० ३१ ३६-(क) अन्यच्छरीरमन्योहम्-तत्त्वा० १४६ (ख) जीवान्यापुद्गलश्चान्यः -इ० ५० ४०-पुदगलः पुद्गला स्तृति, यान्त्यात्मा पुनरात्मना । परतुतिसमारोपो, शानिनस्तन्न युज्यते ॥ -श्री ज्ञानसार सूक्त १०१५ ४१-यज्जीक्स्योपकाराय, तद्देहस्यापकारकम् । यद्देहस्योपकाराय, तज्जीवस्यापकारकम् ॥ ४२-भग० १७ ४३-० १।१०।१५ ४४-मायं कस्म माइंसु, अप्पमाय तहाऽवरं । तन्मावा देसी वायि, वासपेडियमेव वा॥ -सू० शबर ४५-०१८४-६ ४६.१० १.८-६३६
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy