SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ 8881 जैन दर्शन के मौलिक तत्त्व २४-खणमित्त सुक्खा बहुकालदुक्खा पगाम दुक्खा अणिगाम सुक्खा। , संसार मुस्खस्स विपक्खभूया, खाणी अणस्थानो काम भोगा ॥ -उत्त० १४११३ १५-सम्वे अर्थात दुक्खाय-९० १६ १६-जम्म दुक्खं जरा दुक्खं, रोगणि मरणाणिय। अहो दुक्खी हु संसारी, जत्य कीसति जंतुणो-उत्त० १६.१६ १७-श्राचा वृ० ११ १८-याचा० २-४-११० १६-किं भया पाणा समणाउसो !..... गोयमा ! दुक्खभयापाणा समणा उसो। सेणं भंते ! दुक्खे केण कडे-जीवेण कड़े, पमाएण। सेणं भन्ते दुक्खे कहं वेइज्जति ? अप्पमाएणं-स्था ३२ २०-जं दुक्खं इह पवे इयं माणवाणं, तस्स दुक्खस्स कुसला परिण मुदा हरंति-आचा० १-२-६ २१-इह कम्मं परिणाय सव्वसो-पा० शरा६ २२-जे मेहावी अणुग्घाय खेयण्णे, जेय बंध पमुक्ख ण मन्नेसि । -प्राचा० ११६ २३-जस्सिमे सद्दा य रूवा य रसा य गंधा य फासा य अभिसमन्नागया ___ भवंति से प्रायवं, नाणवं बेयवं, धम्मवं, वंभवं-आचा० १-३-१।। २४-सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीरमभ्युपगमात् । जीव सहितासहितत्वं तु विशेषः । उक्तञ्च सत्या सत्य हयाश्रो, निज्जीव, सजीव स्वानो-श्राचा वृ० ११११३ २५-- अनन्तानामसुमतामेकसूदमनिगोविनाम् । साधारणं शरीरं यत्, स "निगोद” इति स्मृतः॥ -लो० प्र० ४।३२ २६-कदापि ये न निर्याता बहिः सूक्ष्मनिगोदतः। अव्यावहारिका स्ते स्यु दरीजातमृताइव ||-लो. प्र. ४-६६ २५-सूक्ष्मान्निगोदतोऽनादेनिंर्गता एकशोपि ये। . पृथिव्यादिव्यवहारख, मालास्ते व्यावहारिका ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy