SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ : सचाइस : १- ब्राणागिज्मो अत्थी, आणा ए चेव सो कहेयब्बो । far तिश्रं दिता, कहणबिहि, बिराहणा इयरा ॥ २- जो हेउवाय पक्खम्मि, हेउओ, आगमे य श्रागमियो । सो ससमयपण्णवो, सिद्धन्तं विराहश्रो अन्नो ॥ ३- ना दंसणिस्स नाणं नाणेण विणा न हुंति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि श्रमोक्खस्स निव्वाणं ॥ - उत्त० २८१३० ४- श्रत्ताण जो आाणति जोय लोग, गइ च जो जाणइ नागइच । -श्राव० ६।७१ - वी० स्तो० १९५६ ६ - अविद्या बन्ध हेतुः स्यात्, विद्या स्यात् मोक्षकारणम् । ममेति बध्यते जन्तुः न ममेति विमुच्यते ॥ -सन्म० ३४५ जो सासयं जाण असासयं च, जाति (च) मरणं च जणोरवायं ॥ अहो वि सत्ता विरहणं च, जो नासवं जाणति संवरं च । दुक्खं च जो जाणति निज्जरं च, सो मासिउमरिह इ किरियवायं ॥ -सू० १११२/२०,२१ ७ -- यथा चिकित्साशास्त्रं चतुव्यू हम् — रोगो, रोगहेतुः श्रारोग्यं, मेषल्यम् इति, एवमिदमपि शास्त्रं चतुयू 'हम् तद्यथा संसारः संसार- हेतुः, मोक्षो, मोक्षोपाय इति । या० भा० २।१५ ८ - दुःखमेव सर्वे विवेकिनः हेयं दुःखमनागतम्यो० सू० २०१५-१६ ६---दुःख त्रयामिघाताज्जिज्ञासा तदपघातके हेतौ-सां० १--क १० --- पच्चेपणा न हन्तव्वा - रसधम्मे, धुवे. शिवए, सासाए - श्राचा० १-४-१ ११- शिवमय लमरून मतमुक्खयमव्वाबाहमपुणरावित्ति, सिद्धि गई, नाम धेयं ठाणं - णमोत्थु श्राव० १२- जे निजिष्णे से सुद्दे, पावे कम्मे जेय कडे जेय कज्जइ जेय कजिस्सइ-सब्वे से दुक्खे | भग० ७८ १३- श्रमं च मूलं च विगिन्च धीरे- आचा० ३-२-१८३
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy