________________
४२०] जैन दर्शन के मौलिक तत्व ३६-कुलं पैतृका पक्षः-स्था• वृ० ६।४६७ ४०-स्था० ७५५१ ४१-स्था० ३११११२८ ४२-स्था० ४२२० ४३-(क) भग० २ (ख) दशवै० ५।२ ४४-उत्त० १४ ४५-स्था० ८३५६७ ४६-ब्रह्मणो मुखान्निर्गता ब्राह्मणाः, बाहुभ्यां क्षत्रियाः, अरुभ्यां वैश्याः, पक्ष्यां
शुद्राः, अन्त्ये भवा अन्त्यजाः। -अग० १०१६०१२ ४७-कम्मुणा भणो होइ, खत्तिो होइ कम्मुणा ।
वइसो कम्मुणा होइ, सुद्दो हबइ कम्मणा ॥ उत्त० ३३-२५ न जचा वसलो होति, न जचा होति ब्राह्मणो। कम्मुना वसलो होइ, कम्मुना होति ब्राह्मणो ।
सु० नि०-(श्रामिक-भारद्वाज सूत्र १३) ४८-तपसा ब्राह्मणो जातस्तस्माजातिरकारणम् । -महा. मा० ४६-श्रव्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिः। ५०-मनुष्यजातिरेकैव, जातिनामोदयोद्भवा ।
वृत्तिभेदाद्धि तभेदाः, चातुर्विध्यमिहाश्नुते ॥ -श्रा० पु० ३६ ५१-लक्षणं यस्य यलोके, स तेन परिकीत्यते ।
सेवकः सेक्या युक्तः, कर्षकः कर्षणातथा । धानुष्को धनुषो योगाद्, धार्मिको धर्मसेवनात् । क्षत्रियः क्षततस्त्राणाद, ब्राह्मणो ब्रह्मचर्यतः ॥
-पद्म० पु० ६।२०६.२१० ५२-स्वीशद्रौ नाधीयाताम्। ५३-न जातिमात्रतो धर्मों, लभ्यते देहधारिभिः ।
सत्ययोचतपशील-ध्यानस्वाध्यायवर्जितैः॥ संयमी नियमा शील, तपो दानं दमो दया।