SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्त्वं | રેવું. विद्यन्ते तावका यस्यां सा जातिर्महती सताम् ॥ धर्म० प्रक० १७ परि० सम्यग्दर्शनसम्पन्नमपि मातदेहजम् । देवा देव बिदुर्भस्म गूढाङ्गारान्तरौजसम् ॥ ५४ - देह विमेइयं जो कुवर जीवहं मेठ विचित्तु । सो बि लक्खणु मुणइ सहं, वंसणु णाणुचरितु-पर० प्र० १०२ ५५ - व्रतस्थमपि चाण्डालं, तं देवा ब्राह्मणं विदुः । - रत० भा० श्लो० २८ ५६ -उत्त० १२-३७ । ५७ मश्न० -२ श्रालव द्वार पद्म० पु० ११-२०३
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy