SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ 8951 जैन दर्शन के मौलिक तत्त्व (ख) कुतश्चित् कारणात् यस्य कुलं सम्प्रातदूषणम् । सौपि राजादि-सम्मत्या, शोधयेत्स्वं यथाकुलम् ॥ ८ - (क) प्र० क० मा० ४-५ पृ० ४८२ ( ख ) न्या० कु० चं० ७६७ ह-गोत्रं नाम तथाविधैकपुरुषप्रभवः - वंशः १० - उच्चा गोया वेगे णीया गोया वेगे सू० २१-६ ११ - गोत्तकम्मे दुबिहे पण्णत्ते - तं जहा - उच्चागोए चेव णीया गोये चेव । -स्था० २४ p १२ - - संताणकमेणागय, जीवामरणस्स गोदमिति सण्णा । उच्चं णीचं चरणं, उच्च नीचं हवे गोदम् ॥ श्रा० पु० ४० - १६८ १३ - गूयते शब्दयते उच्चावचैः शब्दैर्यत् तत् गोत्रम्, उच्च नीच कुलोयत्ति लक्षणः पर्याय विशेषः, तद्विपाक वेद्य कर्मापि गोत्रम्, कारणे कार्योंपचारात्, यद्वा कर्मणोऽपादानंविवक्षया गूयते शब्दयते उच्चावचैः शब्दैरात्मा यस्मात् कर्मण उदयात् तत् गोत्रम् - प्रशा० ० २३ पूज्य पूज्योऽयमित्यादि व्यपदेश्यरूपां गां वाचं त्रायते इति गोत्रम् । -स्था० पृ० २-४ १४ -- उच्चैगर्तेत्रं पूज्यत्वनिबन्धनम्, इतरद् - विपरीतम् । - गो० जी० कर्म १३ -शाचा० ०१-६, प्र० सा० द्वार १५१ १८ - जातिर्मातृकी, कुलं पैतृकं उच्चम् - प्रभूतधनापेक्षया प्रधानम् । प्रधानम् । दशवै० दी० ५-२-२५ १५ - समुयाणं चरे भिक्खु कुलं उच्चावयं संया । दशवे० ५।२।२७ १६-जात्या विशिष्टो जातिविशिष्टः, तदभावो जातिविशिष्टता इत्यादिकम् । वेदयते पुद्गलं बाह्यद्रव्यादिलक्षणम् । तथाहि द्रव्यसम्बन्धाद राजादिविशिष्टपुरुषसम्परिग्रहाद वा नीचजातिकुलोत्पन्नोऽपि जात्यादिसम्पन्न . इब जनस्य मान्य उपजायते । प्रशा० वृ० पद २३ -स्था० ० २, स्था० ४ उ० अवचम् — तुच्छधनापेक्षया ० ० ७०१ बाईकुले विभासा - जातिकुले विभाषा विविधं भाषयं कार्यम्-
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy