SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ : तेइस : १-वर्णाकृत्यादि मेदाना, देहेस्मिन्न च दर्शनात् । ब्राह्मणादिषु शूद्राचे गर्भाधान प्रवचनात् । नास्ति जाति कृतो भेदो, मनुष्याणां गवाश्ववत् । आकृतिग्रहणात्तस्मात्, अन्यथा परिकल्पते। --उत्त० पुरु २-एका मणुस्स जाई, रज्जुपतीह दो क्या उसमे। तिएणेव सिप्प वणिए, सावग्ग धम्मम्मि चत्तारि-पाचा० १९ ३-आचा० नि• २०-२७ ४-क्रियाविशेषाद् व्यवहारमात्राद, दयाभिरक्षाकृषिशिल्पमेदात् । शिष्टाश्च वर्णाश्चतुरो वदन्ति, न चान्यथा वर्णचतुष्टयं स्यात् ॥ -०च० २५-११ ५-स्वदीर्ध्या धारयन् शस्त्रं, क्षत्रियानसृजत् प्रभुः । क्षतत्राणे नियुक्ता हि, क्षत्रियाः शस्त्रपाणयः ॥ २४३ उरुभ्यां दर्शयन् यात्रामसाक्षीद् वणिजः प्रभुः ॥ जलस्थलादियात्रामिः, तवृत्तिर्वातया यतः ॥ २४४ न्यग्वृत्तिनियतान् शदान् , पद्भ्यामेवासृजत् सुधीः । वर्णोत्तमेषु शुश्रूषा, तवृत्तिनै कंधा स्मृता ॥ २४५ मुखतोऽध्यायन शास्त्रं, भरतः सत्यति द्विजाम् । अधीत्यध्यापने दानं प्रतीच्छे-ज्यादि तक्रियाः ॥ २४६ -महा• पु० पर्व १६ ६-कारवोपि मता दैषा, स्पृश्यास्पृश्यविकल्पतः। तत्राऽस्पृश्याः प्रजाः वालाः, स्पृश्याः म्युःकत कादयः॥ -महा. पु० पर्व० १६-१८३ ७-(क) स्वदेशोऽनक्षरमलेच्छान्, प्रजाबाथा विधायिनः। कुलशुद्धिमदानाः स्वसाकुर्यादुपक्रमः॥ - आ..पु०.४२-१७६
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy