SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ४१६ जैन दर्शन के मौखिक तत्व ११४...कथवि बलिनी जीवो, कत्थवि कम्माइ हुँति बलिया । जीवस्स य कमस्थ य, पुज्य विरुवाइ वैराइ । -० वा. २२५ ११५---कृतस्याऽविपक्वस्य नाशः--श्रदत्तफलस्य कस्यचित् पापकर्मणः प्रायश्चित्तादिना नाश इत्येका गतिरित्यर्थः। -पा० यो० २ सूत्र १३ ११६-२०१२ ११७-स्था० ४१२२३५ ११८-तुलना- शरीरस्य प्रकती-व्यक्ता च अध्यक्ता च। तत्र अव्यक्तापात कर्म-समाख्यातायाः प्रकृतेरूपभोगात् प्रक्षयः। प्रक्षीणे च कर्मणि विद्यमानानि भूतानि न शरीरमुत्पादयन्ति-इति उपपन्नोऽपवर्गः। -न्याय वा० ३।२०६८ ११६-प्रज्ञा० ( लेश्या पद) १२०-तत्र द्विविधा विशुद्धलेश्या---'उबसमखइय' ति सूत्रत्वादुपशमक्षयजा, केपा पुनरुपशमक्षयौ ? यतो जायत इयमित्याह-पायाणाम्, अयमर्थः-कषायोपशमजा कषायक्षयजा च, एकान्तविशुद्धि चाभित्यैवमभिधानम्, अन्यथा हि क्षायोपमिक्यापि शुक्रातेज पद्म च विशुद्धलेश्ये संभवत एवेति । -उत्त० वृ० ३४ अ० १२१-प्रज्ञा० १७.४ १२२-उत्त० ३४-५६,५७ १२३-कर्माऽशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् । -पा० को• ४ स०७ १२४-सा कौ० पृष्ठ २०० १२५-श्वेताश्व उप० ४-५ १२६--अनु० १७० १२७-अनु० १७० १२८-अनु० १७१ १२६-अनु० १७२ १३०-अनु० १७३
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy