SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व ४१३ कांक्षाल्पनिदानबन्धपरिणामसहितेन जीवेन यदुपाणितं पूर्वमवे तदेव मदमहंकारं जनयति, बुद्धिविनाशश्च करोति न च पुनः समक्त्वादि गुण सहितम् । -पर० प्र० ० २।६० पृ. २०१-२०२ ६७--प्र० १० १६१ ६८-पर० प्र० श६० ६६-पर० प्र० ० ५७-५८ ७०-उत्तः २६।१० ७१- वायुसहाको धम्मो. धम्मो, जो सो समोस्तिशिदिहो। मोहकोहविहीणो, परिणामी अप्पणो धम्मी-कुन्दकुन्दाचार्य ७२-पुद्गलकर्म शुभंयत्, तत् पुण्यमिति जिनशासने दृष्टम् -प्र. २० प्र० गाथा १२१८ ७३-श्रुतचारित्राख्यात्मके कर्मक्षयकारणे जीवस्यात्मपरिणामे -सू० ० २५ ७-कर्म च पुद्गलपरिणामः, पुद्गलाश्चाजीवा इति। -स्था० १०६ ७५-धर्मः श्रुतचारित्रलक्षणः पुण्यं तत्फलभूतं शुभकर्म। -भग० १-७ ७६-संसारोदरणस्वभावः -सू० १० १-६ ७७-सौवरिणयं पि णिमलं, बंधदि कालायसं पि जाह पुरिसं। बंधदि एवं जीवं, सुहममुह वा कदं कम्म। -समय० १४६ ७८-यदशुभ (पुद्गलकर्म ) मथ तत् पापमिति भवति सर्वशनिर्दिष्टम् । -प्र. र० प्र० २१६ ve-धर्माधमौ पुण्यपापलक्षयौ। -आचा० १० । ८०-निरवध करणीस्यूं पुण्य नीपजे, सावध स्यूँ लागे पाप। -- प. २१-पुण्यपापकर्मोपादानानुपादानयोरध्यवसायानुरोधित्वात् । -प्रशा० ० ५० २२ ८२-योगः शुद्धः पुण्यासवस्तु पापस्य सविपर्यासः . -सू०१० २-५-१७, तत्वा० ६-३ शुद्धा योगा रे यदपि यतात्मनां सवन्ते शुभकर्माणि । कांचननिगडास्वान्यपि बानीयात्, हनितिशर्माणि ॥ -शासु मानवमावना
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy