SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३८५ ] जैन दर्शन के मौलिक तत्त्वं स्वागमं रागमात्रेण, द्वेषमात्रात् परागमम् । - श्र० व्यव० २१ न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा । शा० सा० ४६ - प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्त सिद्धान्तावयवतर्क निर्णयबादजल्पवितण्डा हेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानाद निःश्रेयसाधिगमः । ५० - विषयो धर्मवादस्य, ततत्तन्त्रव्यपेक्षया | प्रस्तुतार्थोपयोग्येव, ५१-- शं० दिग्वि० धर्मसाधनलक्षणः ॥ धर्म० वा० ५२ - अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वाविवृषाः t वाक - संरम्भः क्वचिदपि न जगाद मुनिः शिवोपायम् ॥ वाद द्वा० ७ ५३- महा० भा० ० प० ३१२-११५ ५४ - यत्नानुमितोऽप्यर्थः, कुशलैरनुमातृभिः । अभियुक्ततरैरन्यै रन्यथैवोपपद्यते ॥ ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः || न चैतदेव यत्तस्मात् शुष्कतर्क ग्रहो महान् । मिथ्याभिमानहेतुत्वात् त्याज्य एव मुमुक्षुभिः ॥ -यो० - -न्या० सू० १-१ ५५ -- सच्चं लोगम्मि सारभूयं । ५६ -- सत्यमायतनम्। केन० उप० ५७ - एकाप्यनाद्या खिलतत्त्वरूपा, ० ० स० १४३-१४४-१४५ - प्रश्नव्या० २ चतुर्थ खण्ड ८ जिनेशगी विस्तरमाप तर्कः 1 तत्राप्यसत्यं त्यज सत्यमङ्गीकुरु स्वयं स्वीयहिताभिलाषिन् ॥ द्रव्यामु० त० ५८ या० सू० १-१-१, वै० द० १-१-१ ५६ -- सर्व ० प० ल० सं० पृ० २७ ६० - नाना विरुद्धयुक्तिप्राबल्य दौर्बल्यावधारणाय वर्तमानो विचारः परीक्षा | ६१ सू० १-१-१ ६२ समा०
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy