SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्त्व [३८० ३१-से बेमि-अथ अवीमि -आचा० १-१.३ ३२-उत्त० २६-२० ३३-उत्त० २८-२६ ३४-उत्त० २८-२४ ३५-श्रोतव्यः श्रुतिवाक्येभ्यः, मन्तव्यश्चोपपत्तिभिः। मत्वा च सतत ध्येयं, एते दर्शनहेतवः ।। ३६---दवाणसम्भावो, सव्वपमाणेहि जस्स उवलो। सव्वाहि नयविहिहिं, वित्याररुइत्ति नायव्वो॥ -उत्त० २८-२४ ३७-आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिकारणम् । अतीन्द्रियाणामर्थाना, सद्भावप्रतिपत्तये ॥ ३८-इह द्विविधा भावाः-हेतुग्राह्या अहेतुमायाश्च । तत्र हेतग्राह्या जीवा स्तित्वादयः, तत्साधकप्रमाणसद्भावात् । अहेतुमाह्या अभव्यत्वादया, अस्मदायपेक्षया तत्साधकहेतूनामसंभवात्, प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति। -प्रशा० वृ० १ ३६-न च स्वभावः पर्यनुयोगमश्नुते न खलु किमिह दहनो दहति नाकाश मिति कोऽपि पर्यनुयोगमाचरति ।। ४०-श्रवणं तु गुरोः पूर्व, मननं तदनन्तरम् । निदिध्यासनमित्येतत्, पूर्णबोधस्य कारणम् ।। -शु० र० ३-१३ ४१-० १११ ४२-तस्य श्रद्धैव शिरः।-तैत्त उप० ४३-बुद्धिपूर्वा वाक् प्रकृतिदे। -वै० द. ४-योऽवमन्येत मूले, हेतुशास्त्राश्रयाद् द्विजः। स साधुभिर्यहिष्कार्यों, नास्तिको वेदनिन्दकः॥ -मनु० २.११ ४५-यस्तकेंणानुसन्धत्ते, स धर्म वेद नेतरा। -मनु० १२-१०६ ४६-०३०४ द्वार ४७--लो. १० नि. ४-न भयेव त्वयि पक्षपातो, न देषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया त त्वामेव वीरप्रभुमाभिताः स्मः ॥
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy