SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३९६ ] जैन दर्शन के मौलिक तत्त्व १६ - अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणमतो ज्ञानमेवेदम् । -प्र० न० १-३ १७-प्र० र० प्र० ५२ १८- सव्वं विलवियं गीयं, सव्वं नहं सव्वे श्रमरणा भारा, सब्बे कामा १६ - दर्शनं निश्चयः पुंसि, बोधस्तदृबोध इष्यते । स्थितिरचैव चारित्रमिति योगः शिवाश्रयः ॥ विडंबियं । दुहावहा । २० शा० भा० १|१|१ २१- इह मेगेसिं नो सन्ना होइ, कम्हाश्रो दिसाश्रो वा आगो अहमंसि ? श्रत्थि मे आया उबवाइए वा नत्थि ? के वा श्रहमंसि ? के वा इश्रो aar se dear भविस्सामि । श्राचा० १-१ २२ – अन्नाणी किं काहीइ, किंवा नाहीइ सेय पावगं । दशवे० ४ - १० -उत्त० १३।१६ । २३- पढमं नाणं तत्री दया । दशवै० ४-१० २४ - येनाहं नामृतास्यां किं तेन कुर्याम् । यदेव भगवान वेद तदेव मे ब्रूहि ॥ २५ - एकोहु धम्मो नरदेवताणं, न विज्जए अन्नमिह किंचि | • - पञ्चा० १७० २६---रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते नृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं कि स्यात् ॥ २६- आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । ३०. -- उत्त० १४/४० २७ -- तमेव सच्चं निस्संकं जं जिणेहि पवेइयं । भग० २८-- सत्येन लभ्यस्तपसा झेष श्रात्मा, सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । श्रन्तः शरीरे ज्योतिर्मयो हि शुभ्र, यं पश्यन्ति यतयः चीणदोषाः ॥ -मुण्डकोप० ३-५ - बृह० उप० २-४-५ · UND - श्रभिधेयं वस्तु यथावस्थितं यो जानाति यथाज्ञानस्वाभिधत्ते स श्रासः । -प्र० न० ४०y
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy