SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व ६३-षट्० ७८- ७६ 1 ६४ - मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन् को न ऋषि भवतीति । तेभ्य एवं तर्क. ऋषि प्रायच्छन्.. • नि०...२-१२ ६५. - Philosophy begins in wander | ६६ - ( क ) दुःखत्रयाभिघाता ज्जिज्ञासा, तदपघात के हेती... 1359 -सां० का०-१ ( ख ) दुःखमेव सर्वे विवेकिनः, हेयं दुःखमनागतम्... | -यो० सू० २११५-१६ ( ग ) महात्मा बुद्ध ने कपिलबस्तु राजधानी से बाहर निकलकर प्रतिशा - "जननमरणयोरदृष्टपारः न पुनरहं कपिलाद्द्वयं प्रवेष्टा " । बु० च० ६७ - अधुवे असासयंमि संसारंमि दुक्खपउराये । किं नाम हुज्जतं कम्मयं जेणाहं दुम्माइ न गच्छेज्जा - उत्त० ८- १ । ६८ - पावेकम्मे जेय कडे, जेय कज्जइ, जेय कज्जिस्सइ सव्वे से दुक्खे -भग० ७-८ ६६ - जे निजिण्णे से सुहे । --भग० 9151 ७० - सुचिएण कम्मा सुचिण्ण फला, दुचिएण कम्मा दुचिएणफला । -दशा०-६ (ख) पुण्यौ वै पुण्येन कर्मणा पापः पापेनेति । वृह० उप० ३-२-१३ ७१ - अत्ताणमेव श्रभिणिगिज्म, एवं दुक्खापमोक्खसि । ---श्रचा० ४।१-२०४ | ७२-७३ - सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु सोपक्रमञ्च froupमञ्च दृष्टं यथायुष्कम् ॥ - प्रशा० पृ० पद- १४ ७४ - सब्वे समडिया, सब्बे महज्जुइया, सव्वेसमजसा, सब्वे समबला, सव्वे समाणुभावा, महासोक्खा, अणिदा; अप्पेसा, अपुरोहिया, अहमिदाणामं ते देवगणा ॥ -प्रशा- पद ३ ७५ - सब्वैपाणा अलिसा सर्वेपि प्राणिनो विचित्रकर्मसमाबाद नान्नायति जाति शरीराखीपानादि समन्वितत्वादनीदशा विसदृचा सू० ११५
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy