SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः । एसि परमो चउपणछसत्तअडनवयजोयणसएसु । ' हयकना ५ गयकन्ना ६, गोकना ७ सक्कुलीकमा ८॥ आयंसग ९ मिंढमुहा१०,अओमुहा११गोमुहा१२चउर दीवा । अस्समुहा १३ हत्थिमुहा१४, सिंहमुहा १५ तह य वग्धमुहा १६ ॥ तत्तो य अस्सकन्ना १७, हस्थि १८ अकन्ना य १९ कनपावरणा २० । उकामुह २१ मेहमुहा २२, विज्जुमुहा २३ विजुदंता य २४ ।। घणदंत२५ लट्टदंता २६, निगूढदंता य २७ सुद्धदंता य २८ । इय सिहरिम्मि वि सेले, अट्ठावीसंतरद्दीवा ।। उभयेऽपि मिलिताः षट्पञ्चाशत्सङ्ख्याः । ऐएसु जुगलधम्मी, धणुसय अट्टसिया परमरूवा । पल्लअसखिज्जाऊ, गुणसीदिणऽवच्चपालणया ॥ चउसट्ठीपिट्टिकरंडमंडियंगा चउत्थभोई य । कप्पतरुपूरियासा, सुरगइगामी तणुकसाया ॥ शेषं सूत्रं स्पष्टम् ॥ कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिज्जइमागं, उक्कोसेण वि पलिओवमस्स असंखिजहभागं तीयं अणागयं च कालं जाणइ पासइ । तं चेव विउलमई अब्महियतरागं जाणइ पासइ । (नन्दी पत्र १०८-२) जीतकल्पभाष्येऽप्युक्तम् कालओ उजुमई उ, जहन्नउक्कोसए वि पलियस्स । भागमसंखिजइमं, अतीय ऐम्से व कालदुगे । जाणइ पासइ ते ऊ, मणिजमाणे उ सन्निजीवाणं । ते चेव य विउलमई, वितिमिरसुद्धे उ जाणेइ ॥ (गा० ८२-८३) भावतस्तु तत्पर्यायाश्चिन्तनानुगुणपरिणतिरूपा ऋजुमतेविषय इति । चिन्तनीयं तु मूर्तम १ एषां परतश्चतुःपञ्चषट्सप्ताटनषकयोजनशतेषु । हयकर्णः ५ गजकर्णः ६ गोकर्णः ७ शष्कुलीकर्णः ८ ॥ आदर्शमुखएमेण्ढ़मुखौ१० अयोमुखः ११ गोमुखः १२ चत्वारो द्वीपाः । अश्वमुखः १३ हस्तिमुखः १४ सिंहमुखः १५ तथा च व्याघ्रमुखः १६ ॥ ततश्चाश्वकर्णः १७ हस्तिकर्णा १८ऽकर्णी च १९ कर्णप्रावरणः २० । उल्कामुखः २१ मेघमुखः २३ विद्युन्मुखः २३ विद्युद्दन्तश्च २४ ॥ घनदन्तः २५ लष्टदन्तः २६ निगूढदन्तश्च २७ शुद्धदन्तश्च २८ । इति विखरिण्यपि शैलेऽष्टाविंशतिरन्तरद्वीपाः । २ एतेषु युगलधर्माणो धनुःशतान्यथोच्छ्रिताः परमरूपाः । पल्यासङ्ख्येयायुष एकोनाशीतिदिनापत्यपालनकाः ॥ चतुःषष्टिपृष्ठकरण्डकमण्डिताङ्गाश्चतुर्थभोजिनश्च । कल्पतरुपूरिताशाः सुरगतिगामिनस्तनुकषायाः॥ ३ कालत ऋजमतिर्जघन्येन पल्योपमस्यासययभागम् , उत्कर्षणापि पल्योपमस्यासजयेयभागमतीतमनागतं च कालं बानाति पश्यति । तदेव विपुलमतिरभ्यधिकतर जानाति पश्यति ॥ ४कालत ऋजुमतितु जघन्यत उत्करतोऽपि पल्यस्य । भागमस येयमतीते एष्यति वा कालद्विके ॥ जानाति पश्यति तांस्तु मन्यमानांस्तु संशिजीवानाम् । तानेव च विपुलमतिवितिमिरशुद्धांतु जानाति प क क स ग घ० रु० ॥ क०४
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy