SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १५] पडसातिकमा बतुर्वः कर्ममा १५ मोसारिए से समए मवह । नो इण समडे, कहा। जहा संलिजाणे संपूर्ण समुदवसमितिसमागमेणं' पडसाडिया निष्फजह, उबरिलयम्मि संतुम्मि अच्छिले हिहिले तंतू न किज्जा, भनम्मि काले उवरिल्ले तंतू छिज्जद अमम्मि काले हिडिल्ले तंतू छिजइ, तम्हा से समए न भवइ । एवं क्यंत पन्नवगं चोयए एवं बयासी-जेणं कालेणं तेणं तुझागदारएणं तीसे पड. साडियाए वा पहसाडियाए वा उबरिल्ले संतू छिने से समएँ ? न भवह, कम्हा ! जम्हा संलि. जाणं पम्हाणं समुदयसमिइसमागमेणं एगे संतू निष्फजा, उवरिल्ले पम्हम्मि अच्छिन्ने हिहिले पम्हे न छिजा, अचम्मि काले उवरिल्ले पम्हे छिज्जइ अन्मम्मि काले हिडिल्ले पम्हे छिज्जह, तम्हा से समए न भवइ । एवं वयंत पन्नवगं चोयए एवं पयासी-जेणं कालेणं तेणं तुम्नागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिन्ने से समएँ ? न भवइ, कम्हा ? जम्हा अणंताणं संघायाणं समुदयसमिइसमागमेणं एगे पम्हे निष्फजइ, उवरिल्ले संघाए अविसंघाइए हिडिल्ले संघाए न विसंघाइज्जइ, अन्नम्मि काले उवरिल्ले संघाए विसंघाइज्जइ अन्नम्मि काले हिडिल्ले संघाए विसंघाइज्जइ, तम्हा से समए न भवइ । इत्तो वि णं सुहुमतराए समए पन्नते समणाउसो! १ (पत्र १७५-२) ॥ असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिय ति पयुषइ २ (पत्र १७८-२)॥ सोया आवलिका आनः, एक उच्छास इत्यर्थः ३ । ता एव सोया निःश्वासः । द्वयोरपि कालः प्राणुः ५ । सप्तभिः प्राणुभिः स्तोकः ६ । सप्तभिः स्तोकैलवः ७ । सप्तसप्तत्या सवानां मुहूर्तः ८ । त्रिंशता महतैरहोरात्रः ९ । तैः पञ्चदशभिः पक्षः १० । ताभ्यां द्वाभ्यां मासः ११ । मासद्वयेन ऋतुः १२ । ऋतुनयमानमयनम् १३ । अयनद्वयेन संवत्सरः १४ । पचभिस्तैर्युगम् १५ । विंशत्या युगैर्वर्षशतम् १६ । तैर्दशभिर्वर्षसहस्रम् १७ । तेषां शतेन वर्षलक्षम् १८ । चतुरक्षीत्या च वर्षकक्षैः पूर्वानं भवति १९ । पूर्वाङ्ग चतुरशीतिवर्षलक्षैर्गुणितं पूर्व भवति २०, तर सप्ततिः कोटिलक्षाणि षट्पञ्चाशच कोटिसहस्राणि वर्षाणाम् । उक्तं च--- धस्स य परिमाणं, समरि खल होति कोडिलक्खाओ। छप्पन्नं च सहस्सा, बोधवा वासकोडीणं ॥ (जीवस० गा० १११) : स्थापना-७०५६०००००००००० । इदमपि चतुरशीत्या लक्षैर्गुणितं श्रुटिताङ्गं भवति . २१ । एतदपि चतुरशीत्या लक्षैर्गुणितं त्रुटितम् २२ । एतदपि चतुरशीतिलौर्गुणितमटटाङ्गम् २३ । एतदपि चतुरशीत्या लौगुणितमटटम् २४ । एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिकावरूपेण गुणकारेण गुणित उत्तरोतरराशिरूपता प्रतिपयत इति प्रतिपत्तव्यम् । ततश्च अवचाकं २५ अव २६ हुइका २७ हुइकं २८ उत्पला २९ उत्पलं ३० पमाऊं ३१ पत्रं ३२ . नलिनाझं ३३ नलिनं ३४ अर्थनिपूराझं ३५ अर्थनिपूरं ३६ अयुतार ३७ अयुतं ३८ नपुसाझ ३९ नयुतं ४० प्रयुता ११ प्रयुतं १२ चूलिकाझं ४३ चूलिका ४४ शीर्षप्रहेलिका १५, एवमेते राशयश्चतुरशीतिलक्षाखरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यावावद् यावदिदमेव . १ एगा प° अनुयोगद्वारे ॥ २-३ °ए भवइ ? न भ° अनुयोगद्वारे ॥ ४ पूर्वस्य च परिमाणे सततिः खलु भवति कोटिलक्षाणाम् । षट्पञ्चाशन सहला ज्ञातव्या वर्षकोटीनाम् ।। .
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy