SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १९१ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [ गावा याहु: श्रीहेमचन्द्रसूरिपादाः उच्यते रूढिवशाद् लिङ्गस्य न नियमः । यदाह पाणिनि:लिङ्गमशिष्यम्, लोकाश्रयत्वात् तस्येति । ततः काल एव तत्तद्रूपद्रवणाद् द्रव्यं कालद्रव्यम्, तत्र च कालस्य वस्तुतः समयरूपस्य निर्विभागत्वाद् न देशप्रदेशसम्भवः, अत एवात्रास्तिकायत्वाभावो वेदितव्यः । नन्वतीतानागतवर्तमानमेदेन कालस्यापि त्रैविध्यमस्तीति किमिति नोक्तम् ?, सत्यम्, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाऽविद्यमानत्वाद् वार्तमानिक एव समयरूपः सद्रूपः । यद्येवं तर्हि पूर्वसमयनिरोधेनैवोत्तरसमयसद्भावेऽसङ्ख्यातानां समयानां समुदयसमित्याद्यसम्भवादावलिकादयः शास्त्रान्तरप्रतिपादिताः कालविशेषाः कथं सङ्गच्छन्ते ?, सत्यम्, तत्त्वतो न सङ्गच्छन्त एव, केवलं व्यवहारार्थमेव कल्पिता इति । ar asat आवलिकादयः कालविशेषाः ? इति विनेयजनपृच्छायां तदनुग्रहाय समयावारभ्य erofeशेषाः प्रतिपाद्यन्ते । तत्र समयखरूपमेवमनुयोगद्वारे प्रतिपाद्यते, तद्यथा---- 'से किं तं समए ? समयस्त णं परूवणं करिस्सामि-से जहानामए नागवारए सिया सरुणे बलवं जुगवं जुवाणे अप्पायंके थिरम्गहत्थे दढपाणिपायपासपिद्वंतरोरुपरिणए तलजमलजुगलपरिघनिभबाहू चम्मिट्ठगतुहणमुट्ठियसमायनिचियगायकाप लेषणपवणनवण वायामसमत्थे उस्स लस मनाए छेए दबखे पट्टे कुसले मेहावी निउणे निउणसिप्पोवमए एगं महई पडसाडिय वा पट्टसाडियं वा गहाय समराहं हत्थमित्तं ओसारिज्जा, तत्थ चोयए पनai एवं क्यासी-जेनं काले तेणं तुनागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहे हत्यमिते १ अथ कोऽसौ समयः १ समयस्य प्ररूपणां करिष्यामि - असो मधानामकः सुहागदारकः स्वात् तरुणः बलवान् युगवान् युवा अल्पातङ्कः स्थिरहस्तायो दृढपाणिपादपार्श्वष्ष्ठा प्रोरुपरिणतः सलय मल्युगल परिवनिमबाहुः चर्मेष्टकाgaणमुष्टिकसमाहतनिश्चितगात्रका यो लङ्घनप्लवनजवनव्या बामसमर्थ उरस्कमलसमन्वागतः छैको दक्षः प्राप्तार्थः कुशलो मेधावी निपुणो निपुणशिल्पोपगत एकां महतीं पटशाटिक वा पट्टाटिकां वा गृहीत्वा शीघ्र हस्तमात्रमपसारयेत्, तत्र चोदकः प्रज्ञापकमेवमवादीत्येन कालेन तेन तुज्ञागदारकेण तस्याः पाटिकाया या शाटिकाया वा शीघ्रं हस्तमात्रं अपसारितं स समयो भवति ? नायमर्थः समर्थः, कस्मात् ? यस्मात् सङ्ख्यानां तन्तूनां समुदय समितिसमागमेन पढशाटिका निष्पद्यते, उपरितने तन्तामच्छि आवस्त्यस्तन्तुर्न च्छिद्यते, अन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः तन्तुरिछयते, तस्मादसी समयो न भवति । एवं वदन्तं प्रज्ञापक चोदक एवमवादीत्येन कालेन तेन तुनागदारकेण तस्याः पटाटिकाया वा पहशाटिकाया वा उपरितनस्तन्तुरिचमः स समयः १ न भवति, कस्मात् ? यस्मात् सोयानां पक्मणां समुदयसमितिसमागमेनैकतन्तुर्निष्पद्यते, उपरितने पक्ष्मण्य आव पक्ष्म न च्छिद्यते, अन्यस्मिन् काले उपरितनं पक्ष्म च्छिद्यतेऽन्यस्मिन् काले आवस्त्यं पक्ष्म छिद्यते, तस्मात् स समयो न भवति । एवं वदन्तं प्रज्ञापकं चोदक एवमवादीत्येन कालेन तेन तुहागदारकेण तस्य तन्तोरुपरितनं पक्ष्म चिच्छस समय: ? न भवति, कस्मात् ? यस्मादनन्तानां सङ्गातानां समुदयसमितिसमागमेन एक पक्ष्म निष्पद्यते, उपरितने सातेऽविसङ्गतिते यधस्त्वः सङ्घातो न बिसात्यते, अन्यस्मिन् काल उपरितनः सतो वात्ययेऽन्यस्मिन् काले आवस्यः सङ्घाती बिसात्यते तस्मात् स समयो न भवति । अतोऽपि सूक्ष्मतर: समयः हः श्रमणायुष्मन् ! | अमेयानां समयानां समुदसमितिसमावमेन कालित प्रोच्य
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy