SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २९] षडशीतिनामा चतुर्थः कर्मग्रन्थः । १६३' ओ अनंतरं च णं सुहुमस्स पणगजीवस्स अपज्जत्तगस्स जहन्नजोगिस्स हिट्ठा असंखेज्ज - गुणपरिहीणं तचं कायजोगं निरुभइ || ( प्रज्ञा० समु० पद ३६ पत्र ६०७ -२ ) 1 तं च काययोगं निरुन्धानः सूक्ष्मक्रियमप्रतिपातिध्यानमधिरोहति । तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन सङ्कुचितदेहत्रिभागवर्तिप्रदेशो भवति । यदाह भाग्यसुधासुधांशु:ततो य सुमपणगस्स पढमसमओववन्नस्स || (विशेषा० गा० ३०६२ ) जो किर जहन्नजोगो, तदसंखेज्जगुणहीणमिक्किक्के । समए निरुंभमाणो, देहतिभागं च मुंचंतो ॥ रुंभइ स कायजोगं, संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो, सेलेसीभावयामेई || (विशेषा० गा० ३०६३ - ३०६४ ) सीलं च समाहाणं, निच्छयओ सबसंवरो सो य । तस्सेसो सेलेसो, सेलेसी होइ तदवस्था || हम्सक्खराइ मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ, तत्तियमित्तं तओ कालं ॥ तणुरोहारंभाओ, झायइ मुहुम किरियानियहिं सो । वुच्छिन्नकिरियमप्पडिवाई सेलेसिकालम्मि || (विशेषा०गा० ३०६७-३०६९) प्रज्ञापनायामप्युक्तम् जोगनिरोह करित्ता अजोगयं पाउणइ, अजोगयं पाउणित्ता ईसिं हस्तपंचक्खरुच्चारणद्धाए असंखेज्जसमइयं अंतमुहुत्तियं सेलेसिं पडिवज्जइ, पुबरइयगुणसेढीयं च णं कम्मं तीसे सेलेसद्धाए असंखेज्जाहिं गुणसेढीहिं असंखेज्जे कम्मखंधे खवयंते वेदणिज्जाउयनामगोए इच्चए चत्तारि कम्मंसे जुगवं खवित्ता ओरालियतेयाकम्मगाई सबाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीए अफुसमा - णगईए एगसमएणं अविग्गहेणं उढुं गंता सागारोवउत्ते सिज्झइ || (समु० प० ३६ पत्र ६०७ - २) भाष्यकारोऽप्याह तदसंखेज्जगुणाए, गुणसेढीइ रइयं पुरा कम्मं । १ ततोऽनन्तरं च सूक्ष्मस्य पनकजीवस्य अपर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्येयगुणपरिहीणं तृतीयं काययोगं निरुणद्धि ॥ २ ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपन्नस्य ॥ यः किल जघन्ययोगः तदसङ्ख्येयगुणहीनमेकैकस्मिन् । समये निरुन्धन् देहत्रिभागं च मुञ्चन् ॥ रुणद्धि स काययोगं सङ्ख्यातीतैरेव समयैः । ततः कृतयोगनिरोधः शैलेशीभावतामेति ॥ शीलं च समाधानं निश्चयतः सर्वसंवरः स च । तस्येशः शैलेश: शैलेशी भवति तदवस्था || हस्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । आस्ते शैलेशीगतस्तावन्मात्रं ततः कालम् ॥ तनुरोधारम्भाद् ध्यायति सूक्ष्मक्रियाऽनिवृत्ति सः । व्युच्छिन्नक्रियाऽप्रतिपातिनं शैलेशीकाले ॥ ३ योगनिरोधं कृत्वाऽयोगतां प्राप्नोति, अयोगतां प्राप्य ईषत् पश्चहखाक्षरोश्चारणाद्धया असङ्ख्येयसामयिकी - मान्तमौहूर्तिकी शैलेशी प्रतिपद्यते, पूर्वरचितगुणश्रेणीकं च कर्म तस्यां शैलेश्यद्धायामसङ्ख्या मिर्गुणश्रेणिभिरसङ्ख्येयान् कर्मस्कन्धान् क्षपयन् वेदनीयायुर्नामगोत्राणि इत्येतांश्चतुरः कर्माशान् युगपत् क्षपयिलौदारिकतैजसकार्मणानि सर्वैर्विप्रहानैर्विप्रजत्य ऋजुश्रेण्याऽस्पृशद्गत्या एकसमयेनाविग्रहेणोर्ध्व गत्वा साकारोपयुक्तः सिध्यति ॥ ४ तदसयगुणया गुणश्रेण्या रचितं पुरा कर्म । समये समये क्षपयित्वा क्रमेण सर्वं तत्र कर्म ॥
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy