SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २९] पडशीतिनामा चतुर्थः कर्मग्रन्थः । श्रीकुलगृहस्य भगवतः केवलिनः सम्भवति, तस्य हि समुद्धातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणम् , “कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च ।" (प्रश० का०२७७) इति वचनात् , द्वितीयषष्ठसप्तमसमयेप्वौदारिकमिश्रम्, "मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ।" (प्रश. का० २७६ ) इति वचनाद् अवाप्यत इति यथाख्यातसंयमे द्वयोरपि सम्भवात् । अथ विनेयजनानुग्रहाय केवलिसमुद्धातखरूपमभिधीयते--तत्र सम्यग्-अपुनर्भावेन उत्प्राबल्येन कर्मणो हननं-घातः प्रलयो यस्मिन् प्रयनविशेषे स समुद्धातः । अयं च केवलिसमुद्धातोऽष्टसामयिकः, तं च प्रारभमाणः प्रथममेवाऽऽयोजिकाकरणमान्तमौइर्तिकमुदीरणाबलिकायां कर्मप्रक्षेपल्यापाररूपमभ्येति । अथाऽऽयोजिकाकरणमिति कः शब्दार्थः ? उच्यते"आङ् मर्यादायाम्" आ-मर्यादया केवलिदृष्टया योजनं-शुभानां योगानां व्यापारणमायोजिका, “भावे" (सि० ५-३-१२२) णकः, तस्याः करणमायोजिकाकरणम् । आह च कहसमइए णं भंते ! आओजीकरणे पन्नत्ते ? गोयमा ! असंखेजसमइए अंतोमुहुतिए आओजीकरणे पन्नत्ते ।। (प्रज्ञापनापत्र ६०१-१) ___ अयं कृतकृत्योऽपि केवली किमर्थं समुद्धातं करोति ? इति चेद्, उच्यते--वेदनीयनामगोत्राणामायुषा सह समीकरणार्थम् । यदाह भगवान् श्रीभद्रबाहुखामी 'नाऊण वेयणिजं, अइबहुयं आउयं च थोवागं । गंतूण समुग्घायं, खवेइ कम्म निरवसेसं ॥ (आ. नि. गा. ९५४) प्रज्ञापनायामप्युक्तम् कैम्हा णं भंते ! केवली समुग्धायं गच्छइ ? गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेइया अणिजिन्ना भवन्ति । तं जहा-वेयणिजे आउए नामे गोए। सबबहुए से वेयणिज्जे कम्मे हवइ, सबथोवे से आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमीकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समुग्घायं गच्छइ ।। (पत्र ६०१-१) "बंधणेहिं" ति बध्यन्त आत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियन्ते योगवशाद ये ते बन्धनाः, "भुजिपत्यादिभ्यः कर्मापादाने" (सि० ५-३--१२८) इति कर्मण्यन , कर्मपरमाणवः, स्थितयः-वेदनाकालाः, शेषं सुगमम् । उक्तं च आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः। न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ॥ स्थित्या च बन्धनेन च, समीक्रियार्थ हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे, तदायुषि समुजिघांसति सः ॥ कतिसाममिकं भदन्त ! आयोजिकाकरणं प्रज्ञप्तम् ? गौतम ! असङ्ख्येयसामयिकमान्तौहर्तिकम् आयोजिकाकरणं प्रज्ञप्तम् ॥ २ ज्ञाला वेदनीयं अतिघहुकं आयुष्कं च स्तोकम् । गला समुद्धातं क्षपयति कर्म निरवशेषम् ॥ ३ कस्माद् भदन्त ! केवली समुद्धातं गच्छति ? गौतम ! केवलिनश्चत्वारः कर्माशा अक्षीणा भवेदिता अनिर्जीर्णा भवन्ति । तद्यथा-वेदनीयं आयुष्कं नाम गोत्रम् । सर्वबहुक तस्य वेदनीयं कर्म भवति. सर्वस्तोकं तस्यायुःकर्म भवति, विषमं समं करोति, बन्धनैः स्थितिभिश्च, विषमस्य समकरणाय बन्धनः स्थितिभिश्च एवं खलु केवली समुद्धातं गच्छति ।।
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy