SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १२८ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः किण्हा नीला काऊ, तेऊ पम्हा व सुक भब्बियरा । arr aइगुवसम मिच्छ मीस सासाण सन्नियरे ॥ १३ ॥ इह षोढा लेश्या - कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या 'चः' समुये व्यवहितसम्बन्धश्च स च शुक्ललेश्या च इत्यत्र योज्यः । 'भव्यः' मुक्तिगमनार्हः 'इतर: ' अभव्यः -- कदाचनापि सिद्धिगमनानर्हः । "वेयग" चि 'वेदकं' सम्यक्त्वपुद्गलवेदनात् क्षायोपश किमित्यर्थः । तत्रोदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन विष्कम्भितोदयस्वरूपेण यद् निर्वृत्तं तत् क्षायोपशमिकम् । उक्तं च--- [गाथा मिच्छत्तं जमुन्नं तं खीणं अणुदियं च उवसंतं । मीसीभावपरिणयं, वेइज्जतं खओवसमं ॥ (विशेषा० गा० ५३२ ) तथा " खइग" त्ति क्षयेण - अत्यन्तोच्छेदेन त्रिविधस्याऽपि दर्शनमोहनीयस्य निर्वृत्तं क्षायिकम् । तच क्षपक श्रेण्यामेवं भवति - पेढमकसाए समयं खवेइ अंतोमुहुत्तमितेणं । तत्तु च्चिय मिच्छतं, तओ य मीसं तओ सम्मं ॥ बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छतोदयओ, चिणिज्ज भुज्जो न खीणम्मि || तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण, पच्छा नाणामइगईओ || खीणमिदंसणतिए, किं होइ तओ तिदंसणाईओ ? 1 ras सम्मट्टी, सम्मत्तखए कओ सम्म ? || निव्वलियमयणकुद्दवरूवं मिच्छत्तमेव सम्मत्तं । रवीणं न उ जो भावो, सद्दहणालक्खणो तस्स | सो तस्स विद्धयरो, जायद सम्म पुग्गलक्खयओ | दिट्टि व सहसुद्धभपडलविगमे मणूसम्स ॥ जह युद्धजलाणुगयं, वैत्थं युद्धं जलक्ख सुतरं । सम्मत्तयुद्धपुग्गलपरिक्खए दंसणं पेवं || (विशेषा० गा० १३१५-२१ १ मिध्यात्वं यदुदीर्णं तत् क्षीणमनुदितं चोपशान्तम् । मिश्रभावपरिणतं वेद्यमानं क्षायोपशमिकम् ३ प्रथमकषायान् समकं क्षपयति अन्तर्मुहूर्तमात्रेण । तत एव मिथ्यात्वं ततश्च मिश्रं ततः सम्यक्त्वम् ॥ प्रतिपक्षः प्रथमकषायक्षये यदि म्रियेत । ततो मिध्यात्वोदयतश्चिनुयाद् भूयो न क्षीणे ॥ तस्मिन् मृत बदायुः याति दिवं तत्परिणामश्च सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चानानामतिगतिकः ॥ क्षीणे दर्शनत्रिके किं भव, सकस्त्रिदर्शनातीतः ? । भण्यते सम्यग्दृष्टिः सम्यक्त्वक्षये कुतः सम्यक्त्वम् ॥ निर्वलितमदनकोश्वरूप farerana सम्यक्म् । क्षीणं न तु यो भावः श्रद्वानलक्षणस्तस्य ॥ स तस्य विशुद्धतरो जायते सम्यक्ल पुलक्षयतः । दृष्टिरिव लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य ॥ यथा शुद्धजलानुगतं वस्त्रं शुद्धं जलक्षये सुतराम् ॥ सम्यपरिक्षये दर्शनमप्येवम् ॥ ३ दुई क० ० ० ० ॥
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy