________________
[गया
देवेन्द्रनारविरवितखोपाटी पायरअसनिविगले, अपनि पढमविय समिअपजते ।
अजयजुय सनिपजे, सव्वगुणा मिच्छ सेसेसु॥३॥ इह खुर्दश गुणस्थानानि भवन्ति । तथमा-मिथ्यादृष्टिगुणसानं १ सासादनसम्याहटिमुषस्थानं २ सम्यम्मिथ्याडष्टिगुणस्थानम् ३ अविरतसभ्याडष्टिगुणस्खानं ४ देशविरतिगुणसमा ५ प्रमतसंयतगुणखानम् ६ अप्रमत्तसंयतगुणस्थानम् . अपूर्वकरणगुणसानम् ८ अनियतिवादस्सम्परायगुणसानं ९ सूक्ष्मसम्परायगुणसानम् १० उपशान्तकवायवीतरागच्छ. यखमुणस्थानं ११ क्षीणकवायवीतरागच्छन्नस्थगुणस्थानं १२ सयोमिकेवलिगुणस्थानम् १३ अयोगिकेपलिमुणस्थानम् १४ । एतेषामर्थलेशोऽयम्
जीवाइपयत्ये, जिणोवइट्टेसु जा असहहणा । सदहणा वि ब मिच्छा, विवरीयपरूवणा जा य ॥ संसबकरणं जंपिय, जं तेसु अमायरो पयत्येसु । तं पंचविहं मिच्छं, तदिही मिच्छदिट्ठी य॥ उवसमअदाएँ ठिओ, मिच्छमपत्तो तमेव गंतुमणः । सम्मं आसायंतो, सासायण मो मुणेययो । बह गुडवहीणि विसमाइमावसहियाणि हुंति मीसामि। मुंअंतस नहोमवदिट्ठीए मीसदिट्ठीओ। लिविहे विदु सम्मते, थोबा वि न विरह जस्स कम्मवसा । सो अविरउ ति भन्नइ, देसे पुण देसविरईओ ॥ विगहाकसायनिदासदाइरओ भवे पमत्तु ति । पंचसमिओ तिगुचो, अपमत्तनई मुणेययो । अप्पुवं अप्पुवं, जहुत्तरं जो करेइ ठिइकंडं । रसकंडं तम्घायं, सो होइ अपुवकरणु ति । विणिवदृति विसुद्धिं, समगपट्टा वि जम्मि अनुनं । तो नियष्टिठाणं, विवरीवमओ वि अनिवट्टी ।। थूलाण लोहसंगण वेयरने बामसे मुणेयचो ।
सुहुमाण होई सुहुमो, उवसंतेहिं तु उवसंतो ।। १जीवादिपदार्थेषु जिनोपदिष्टेषु याऽश्रद्धा । श्रद्धाऽपि च मिथ्या विपरीतप्ररूपणा या च ॥ संशयकरणं यपि च यस्तेम्वनाहरः पहार्थेषु । तत्पश्चमि मिथ्या सदृष्टिः मिथ्याचि ॥ उपसमाध्यानि स्थिती नियात्रमनाससमेवयन्तुमनाः । सम्यक्त्वं आस्वादयन् सास्वादनो ज्ञातव्यः ॥ यथा पुढदविनी विकमानिभाषचहिते भवतो मिश्रे । भुजानस्य तथोभयदृष्ट्या मिश्रदृष्टिकः ॥ त्रिविधेऽपि हि सम्यक्त्वे स्तोकाऽपि म विरतिः पर कर्मवशात् । सोऽविरत इति भण्यते देशः पुनर्देशविरतेः । विकथाकषायनिद्राशम्दाविरतो भवेत् प्रमत्त इति । पचसहितबिगुप्तोऽप्रमत्तयतिशतव्यः । पूर्वमपूर्व यथोत्तरं यः करोति स्थितिखण्डं । रसखण्डम् तद्धातं स भबलपूर्वकरण इति ॥ विनिवर्तन् विशुद्धिं समकप्रविष्टा मपि यस्मिबन्योन्यम् । सो निखिला मिलमतोऽ. ध्यमिदत्तिास्थलानां लोभसण्डानां वेदको बादरोशातव्यः । सक्ष्माणां भवति सक्ष्म उपशाम्तेःतुपान्त.