SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ कमतवाल्यो वित्तीयः कन्या से.मा. सं.मा. सं.को. । हास्य रति | अरति शोक | भय जुगुप्सा स्त्री.वे. न. वे. अ. को. प्र. को. अ. मा. | प्र. मा. | अ. मा. प्र. मा. अ. लो. प्र. लो.. स.मो. मि.मो. मि.मो. अ.को. अ.मा.अ.मा. आ.लो. तथा योगो वीर्य शक्तिः उत्साहः पराक्रम इति पर्यायाः, स च मनोवाकायलक्षणकरणभेदात् तिस्रः संज्ञा लभते, मनोयोगो वाग्योगः काययोगश्चेति । तथा चोक्तं कर्मप्रकृती परिणामालंबणगणकारणं तेण लद्धनामतिगं। कजब्भासान्नुन्नप्पवेसविसमीकयपएस ॥ (गा० ४ ) तत्र भगवतो मनोयोगो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात् , ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन वा पश्यन्ति, दृष्ट्या च ते विवक्षितवस्त्वाकारान्यथानुपपत्त्या लोकस्वरूपादिबाह्यमर्थमवगच्छन्तीति । वाग्योयो धर्मदेशनादौ । काययोगो निमेषोन्मेषचमणादौ । ततोऽनेन योगत्रयेण सह वर्तत इति सयोगी "सर्वादेरिन्" (सि०७-२-५९) इतीन् प्रत्ययः । केवलं-केवलज्ञानं केवलदर्शनं च विद्यते यस्य स केवली, सयोगी चासौ केवली च सयोगिकेवली, तस्य गुणसानं सयोगिकेचलिगुणस्थानम् १३। तथा न विद्यन्ते योगाः पूर्वोक्ता यस्यासावयोगी । कथमयोगित्वमसावुपगच्छति ! इति चेद् उच्यते-स भगवान् सयोगिकेवली जघन्यतोऽन्तर्मइर्तम् उत्कृष्टतो देशोनां पूर्चकोटी विहृत्य कश्चित् कर्मणां समीकरणार्थ समुद्धातं करोति, यस्य · वेदनीयादिकमायुषः सकाशादधिकतरं भवति, अन्यस्तु न करोति । यदाहुः श्रीआर्यश्यामपादा: सचे वि णं भंते ! केवली समुग्घायं गच्छति ! गोयमा ! नो हगढे समढे । १णत्रयमें ख०॥ २ परिणामालम्बनप्रहणकारणं तेन लन्धनामत्रिकम् । कार्याभ्यासान्योऽन्यप्रवेशविषमीकृतप्रदेशम् ॥ ३ सर्वेऽपि खलु भन्दत । केवलिनः समुद्धातं गच्छन्ति ? गौतम ! नायमर्थः समर्थः । यस आयुषा तुल्यानि बन्धनैः स्थितिभिश्च । भवोपप्राहिकर्माणि न समुद्रातं स गच्छति ॥ अगला समुद्रातम् भनन्ताः केवलिनो जिनाः । जरामरणविप्रमुकाः सिद्धिं वरगतिं गताः ॥
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy