________________
१५६ राय धनपतसिंघ बढाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. नम्। सुजाषितं संवेगनिवन्धनम् । अङ्कशेन यथा नागो हस्ती एवं धर्मे संप्रतिपादित इत्यर्थः। केन । अङ्कशतुल्येन वचनेन । अङ्कशेन जहा णागो त्ति। एब उदाहरणं वसंतपुरं नयरं । तब एगा शवहुया नदीए एहाइ । अन्नो य तरुणो तं दण जण । सुण्हायं ते पुब एसा नई पवरसोहियतरंगा । एए नदीरुरका । अहं च पाएसु ते पडिठ। ताहे सा पडिनण। सुहया होउ नई। ते चिरंजीवंतु जे नरुका। सुण्डायपुरयाणं धत्तीहामो पियं का।सो य तीसे घरं वा दारं वा ण याण। तीसे य बितिधियाणि चेडरूवाणि रुके पलोयंताणि अचंति । तेण ताणं पुप्फफलाणि सुबदूणि दिसाणि । पुछियाणि याका एसा । ताणि नणंति अमुगस्स सुहा । सो य तीए विरहं न लहति । तर्ड परिवाश्यं उलग्गिउमाढत्तो।जिस्का दिन्ना। सा तुझा जण। किं करेमि उलग्गए फलं । तेण जणिया अमुगस्स सुण्डं मम कए जणाहि । तीए गंतूण जणिया। अमुगो ते एवंगुणजाती पुल।ताए रुहाए पउवगाणि धोवंतीए मसिलित्तएण हबेण पिछीए आया। पंचंगुलियं उध्यिं । अवदारेण निखूढा । गया तस्स साहाणामं पि सा तव ण सुणे । तेण णायं कालपंचमीए अवदारेण अश्गंतवं । अग य असोगवणियाए मिलियाणि सुत्ताणि य जाव पस्सवणागएण ससुरेण दिहाणि । तेण णायं ण एस मम पुत्तो पारदारिज को।पछा पाया तेण णेजरं गहियं चेश्यं य तीए । सो नपिणास लहुं श्रावश्काले साहेऊं करेजासि।श्यर! गंतूण जत्तारं जण एब घम्मो।असोयवणियं वच्चामो। गंतूण सुत्ताणि।खणमेत्तंसुविऊण जत्तारं उध्वेश्नण य । एयं तुल कुलाणुरूवं । ज णं मम पाया ससुरोणेउरं कढ। सा लण। सुवसु पनाए लनिहिति।पनाए थेरेणं सिंहासो य रुहो जण विवरीज थेरोत्ति। शेरो नणश् मया दिठो अन्नो पुरिसो। विवाए जाए सा नण । अहं अप्पाणं सोहयामि । एवं करेहि । तर्ज बहाया कयबलिकम्मा गया जरकघरं। तस्स ज़रकस्स अंतरेण गळंतो जो कारगारी सो लग्ग अकारगारी नीसर । तर्ज सो विडंपियतमा पिसायरूवं काऊण पिरंतरं घणं कंठे गिण्ह । त सा गंतूण तंजकं जण।जो मम मायापिनदिम जत्तारो । तं च पिसायं मोत्तण जइ अमं परिसं जाणामि तो म तुमं जाणियसि त्ति । जरको विलको चिंते। एस य केरिसाइं धुत्ती मंते । अहग:पि वंचि तीए।णनि सश्त्तणं खुधुत्तीए।जाव जरको चिंतेश्ताव सा णिफिडिया।तन से थेरो सबलोगेण विलकीक हीलिय। तर्ज थेरस्स तीए अधिईए णिहाणहा।रलो य कसे गयं । रमा सदाविऊण अंतेउरवाल कउँ । अनिसेकं च हबिरयणं वासघरस्स हेछा वकं अब । य एगा देवी हनिमिठे आसत्ता। णवरं हबीचोंवालया हछेण