________________
दशवैकालिके द्वितीयाध्ययनम् ।
१०७
अवतारे | पनाए पडिणीइ । एवं वच्चइ कालो । अस्या य एगाए रयणीए चिरस्स आगया ह विमिंवेण रुहेण ह विकलाए श्राहया । सा जइ एया रिसो तारिसी य सुवइ । मा मुन रूसह । तं थेरो पिछs चिंतियं चणेण एवं पि र किमाणीनं एयाउँ एवं ववहरं ति । किं पुरा लाई सदा सछंदा ति । सुत्तो पाए सबलोगो उहि । सो ए उहेइ । रसो कहियं । रमा जयिं । सुवन । चिरस्स उहि पुछिउँ । कहियं सवं । जइ । जहा एगा देवीयाणामिकयरावि। तर्ज राणा जंगही काराविर्ड नशिया एयस्साच्च विं काऊणं उलंडेह | तर्ज सवाहिं जलं डिर्ज । एगा ऐछइ । जाइ य । श्रहं बीमित रक्षा उप्पले आया । मुछिया पडियारला जाणियं एस कारिति । नणियं चणेण मत्तगयं श्रारुहंती जंगमयस्स गयस्स बीही हि । तत्र न मुखिया संकलाया । ए मुछिया उप्पलाया । तर्ज सरीरं जोश्यं जाव संकलप्पहारो दिहो । तर्ज परुद्वेण रमा देवी मिंटो ही यतिन्निविछिन्नकरुए चडावियाणि । जणि य मिंघो एवं वादेहिं हीिं दोहिय पासे हि तेलुग्गाहा जहिया । जाव एगो पार्ट यागासे विउँ । जो जण किं एस तिरिर्ट जाण । एयाणि मारियवाणि । तहवि राया रोसं न मुयइ । जाव तिमि पाया आगासे कया। एगेण वि । लोगेण कर्ज थक्कंदो । किमेयं हविरयणं विणा सिकाइ रखा। भिंगे जणि तर सियित्ते ं । जाइ जइ डुयग्गाणं पि जयं देसि | दिसं । त ते अंकुसे नियत्ति हवित्ति । दान्तिकयोजना कृतैवेति सूत्रार्थः ॥ १० ॥ एवं करंतीत्यादि सूत्रम् । एवं करंति संबुद्धा, पंडिया पवियरकरणा ॥
वियिति जोगेसु, जहा से पुरिमुत्तमो ॥ त्तिबेमि ॥ ११ ॥ सामन्नपुविययणा संमत्ता ॥ २ ॥
( अवचूरिः ) एवं कुर्वते संबुद्धाः सामान्येन बुद्धिमन्तः । परिकता वान्तनोगासेवनदोषज्ञाः । प्रविचक्षणा श्रवद्यनीरवः । नोगेन्यो निवर्तन्ते यथासौ पुरुषोत्तमो रथनेमिः । तस्य कथं पुरुषोत्तमत्वं यो दीदितो विषयाकाङ्क्षी । आह । अनिलापेऽप्यप्रवृत्तेः । कापुरुषस्तु अभिलाषानुरूपं चेष्टत एवेति ॥ ११ ॥
इत्यवचूरिकायां श्रामण्यपूर्वकाख्यं द्वितीयमध्ययनम् ॥ २ ॥
(अर्थ) एवमिति (संबुद्धा के० ) बुद्धिमंतः ( पंडिया के ० ) पंडिता: एटले वमेला विषयना उपजोगयी उत्पन्न थता दोषना जाए एवा अने ( पवियरका के० ) प्रविचक्षणाः एटले सावद्य कर्मथी वीक राखनारा एवा पुरुषो ( एवं के० ) पूर्वोक्त प्रकारें ( करंति के ) कुर्वंति एटले आचरण करे बे. एज अर्थ स्पष्ट करी कहे .