________________
GG राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. ऽनेनेत्यर्थयोगात् । द्रव्यता च तडूपत्वादिति गाथार्थः । उक्तं द्रव्यपदमधुना
•
पदमाह ॥ जावपयं पिय डुविहं, अवराहपयं च नो य यवराहं ॥ नोयवराहं डुविहं, माउग नोमागं चैव ॥ ११४ ॥ व्याख्या ॥ जावपदमपि च द्विविधम् । द्वैविध्यमेव दर्शयति । अपराधहेतुभूतं पदमपराधपदमिन्द्रियादि वस्तु । चशब्दः स्वगतानेकनेदसमुच्चयार्थः । गोवराहं ति । चशब्दस्य व्यवहितोपन्यासान्नो अपराधपदं च । चः पूर्ववत् । नोअपराधमिति । नापराधपदं द्विविधम् । मानोमा चैवति । मातृकापदं नोमातृकापदं च । तत्र मातृकापदं मातृकादराणि । मातृकानूतं वा पर्द मातृकापदम् । यथा दृष्टिवादे “ उप्पन्ने वा ” इत्यादि । नोमातृकापदं त्वनन्तरगा - या वदयतीति गाथार्थः ॥ नोमागं पि डुविहं, गहियं च पश्न्नयं च वोद्धवं ॥ गहियं चप्पयारं, पन्नगं होइ अणेगविहं ॥ १७५ ॥ व्याख्या ॥ नोमाजयं पिति । नो मातृका पदमपि द्विविधम् । कथमित्याह । ग्रथितं च प्रकीर्णकं च बोद्धव्यम् । - ग्रथितं रचितं बद्धमित्यनर्थान्तरम् । अतोऽन्यत्प्रकीर्णकं प्रकीर्णककथोपयो गिज्ञानपदमित्यर्थः । ग्रथितं चतुःप्रकारं गद्यादिनेदात् । प्रकीर्णकं जयत्यनेकविधमुक्तलक्षणत्वादेवेति गाथार्थः । ग्रथितमनिधातुकाम याह ॥ गद्यं पद्यं गेयं, चुन्नं च चढ़विहं उ गहियपयं ॥ तिसमुद्राणं सबं, इह बेंति सलकणा कणो ॥ १६ ॥ व्याख्या ॥ गद्यं पद्यं गेयं चौर्ण च चतुर्विधमेव ग्रथितपदम् । एभिरेव प्रकारैर्यथनात् । एतच्च त्रिज्यो धमार्थकामेभ्यः समुवानं तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुखानं सर्वं निरवशेषम् । याह । एवं मोहसमुन्वानस्य गद्यादेरनावप्रसङ्गः । न तस्य धर्मसमुछान वान्तवात् । धर्मकार्यत्वादेव मोक्षस्येति । लौकिक पदलक्षणमेवैतदित्यन्ये । तस्त्रिसमुखानं सर्वम् इ एवं ब्रुवते सलक्षणा लक्षणज्ञाः कवय इति गाथार्थः ! गद्यलक्षणमाह ॥ महुरं हेउनिजुत्तं, गहियमपायं विरामसंत्तं ॥ अपरिमियं चवसाणे, कवं गद्यं ति नाय ॥ १७७ ॥ व्याख्या ॥ मधुरं सूत्रार्थोनयैः श्रव्यम् । हेतु नियुक्तं सोपपत्तिकम् । ग्रथितं बद्धमानुपूर्व्या । अपादं विशिष्टबन्दोरचनायोगात्पादवर्जितम् । विरामोऽवसानं तत्संयुक्तमर्थतो न तु पाठतः इत्येके ॥ जहा जिणवरपादारविंदसंदा णिउरुणिम्मलस्सहस्सएवमादि। यसमा पिउन चित्ति । यति विशेषसंयुक्तम् अन्ये । परिमितं चावसाने बृहद्भवतीत्येके । अन्ये त्वपरिमितमेव नवति वृहदित्यर्थः । वसाने मृडु पठ्यत इति शेषः । काव्यं गद्यमित्येवंप्रकारं ज्ञातव्यमिति गाथार्थः । अधुना पद्यमाह ॥ पयं तु होइ तिविहं, समम समं च नाम विसमं च ॥ पाएहिं अरकरेहिं य, एव विह कई बेंति ॥ १७८ ॥ व्याख्या ॥ पद्यम् । तु शब्दो विशेषणार्थः । जवति त्रिविधं त्रिप्रकारं सममर्धसमं च नाम विषमं च ।