________________
दशवैकालिके वितीयाध्ययनम्।
नए . कैः सममित्यादि। अत्राह । पादैरदरैश्च । पादैश्चतुःपादादिनिरदरैरुलघुनिः। अन्ये तु व्याचक्षते । समं यत्र चतुर्वपि पादेषु समान्यवराणि । अर्धसमं यत्र प्रथमतृतीययोर्मितीयचतुर्थयोश्च समान्यदराणि । विषमं तु सर्वपादेष्वेव विषमादरमित्येवं विविज्ञाश्चन्दःप्रकारशाः कवयो ब्रुवत इति गाथार्थः। अधुना गेयमाह ॥ तंतिसमं तालसमं, वलसमं गहसमं लयसमं च ॥ कवं तु हो। गेयं ,पंचविहं गीयसन्नाए ॥ १७ ॥ व्याख्या ॥ तन्त्रीसमं तालसमं वर्णसमं महसमं लयसमं च काव्यं तु नवति । तुशब्दोऽवधारणार्थ एव। गीयत इति गेयं पञ्चविधमुक्तैर्विधिनिर्गीतसंज्ञायां गेयाख्यायाम्। तत्र तन्त्रीसमं वीणादि तन्त्रीशब्देन तुल्यं मिलितं च । एवं तालादिष्वपि योजनीयम् । नवरं ताला हस्तगमाः । वर्णा निषादपञ्चमादयः । ग्रहा उदेपाः प्रारम्नरजसविशेषा इत्यन्ये । लयाः तन्त्रीस्वनविशेषाः। तब किल कोणएण तंती विप्प। तर्ज णदेहि अणुमधिद्य। तब श्रणारिसो सरो उठे । सो लयो त्ति गाथार्थः । सांप्रतं चौर्ण पदमाह ॥ अबबहुलं महबं, हेलनिवाउँवसग्गगंजीरं ॥ बहुपायमवोठिन्नं, गमणयसुझं च चुन्नपयं ॥ १०॥ नोअवराहपयं गयं ॥ व्याख्या ॥ अर्थो वहुलो यस्मिंस्तदर्थवहुलम् ॥ कचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिछिन्नाषा कचिदन्यदेव ॥ विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं वाहुलकं वदन्ति ॥ ततश्चैनिः प्रकारैर्वह्वर्थम् । महान् प्रधानो हेयोपादेयप्रतिपादकत्वेनाओं यस्मिंस्तन्महार्थम् । हेतुनिपातोपसगैंगनीरम् । तत्रान्यथानुपपत्तिलक्षणो हेतुः। यथा मदीयोऽयमश्वो विशिष्टचिह्नोपलक्षितत्वात् । चवाखल्वादयो निपाताः। पर्युतसमवादय उपसर्गाः। एनिरगाधम् । वहुपादमपरिमितपादम् । अव्यवछिन्नं श्लोकवहिरामरहितम् । गमनयैः शुद्धम् । गमास्तदक्षरोच्चारणप्रवणा निन्नार्थाः। यथा इह खलु उजीवाणया, कयरा खलु सा उजीवणिया ॥ इत्यादि । नया नैगमादयः प्रतीताः । तुरवधारणे । गमनयशुछमेव । चौर्ण पदं ब्रह्मचर्याध्ययनपदवदिति गाथार्थः। उक्तं ग्रथितं प्रकीर्णकं लोकादवसेयम् । उक्तं नोअपराधपदमधुना अपराधपदमाह ॥ इंदियविसयकसाया, परीसहा वेयणा य उवसग्गा ॥ एए अवराहपया, जठ विसीयंति उम्मेहा ॥ १२ ॥ व्याख्या । इंजियाणि स्पर्शनादीनि । विषयाः स्पर्शादयः । कयायाः क्रोधादयः । इन्जियाणि चेत्यादिछन्छः । परीपहाः कुत्पिपासादयः । वेदना यशातानुनवलक्षणाः । उपसर्गा दिव्यादयः । एतान्यपराधपदानि मोक्षमार्ग प्रत्यपराधस्थानानि । यत्र येष्विन्जियादिषु सत्सु विपीदन्ति श्रावध्यन्ते । किं सर्व एव । नेत्याह । उमेंधसः कुलकवत् । कृतिनस्तु एनिरेव कारणनूतः संसारकान्तारं तरन्तीति गाथापः । कुखकस्तु पदे पदे विषीदन् संकल्पस्य वशं गतः । कोऽसो खुबत्ति । कहा
१२