________________
६१ शय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-४३-मा. हुगुणा मूलगुणरूपा उक्तास्तैः करणनूतैः सनिनवत्यसो निकुस्तैश्च पुनः सोत्तरगुणैः पिएमविशुद्ध्याद्युत्तरगुणसमन्वितैर्जवत्यसौ नाविततरश्चारित्रधर्मे तु प्रसन्नतर इति गाथार्थः ॥क्तो नामनिदेपः । सांप्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् । तच्चेदम् । निरकम्म इ. त्यादि । अस्य व्याख्या। निष्क्रम्य अव्यजावग्रहात्प्रवज्यां गृहीत्वेत्यर्थः। याझ्या तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां निष्क्रम्य । कि मित्याह ।बुद्धवचने अवगततत्त्वतीर्थकरगणधरवचने नित्यं सर्वकालं चित्तसमाहितश्चित्तेनातिप्रसन्नो नवेत्।प्रवचन एवानियुक्त इति गर्नः । व्यतिरेकतः समाधानोपायमाह । स्त्रीणां सर्वासत्कार्य निवन्धननूता
नां वशं तदायत्ततारूपं नचापि गछेत् । तशगो हि नियमतो वान्तं प्रत्यापिवति । . अतो बुधवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागादनेनैवोपायेनान्योपायासंज
वात् । वान्तं परित्यक्तं सहिषयजम्बालं न प्रत्यापिवति न मनागप्यानोगतोऽनाजोगतश्च तत्सेवते यः। स निकुर्नावनिकुरिति सूत्रार्थः ॥ १॥
पुढविं न खणे न खणावए, सीनदगं न पिए न पित्रावए ।
अगणि सबंजदा सुनिसिश्र, तं न जले न जलावए जे स निस्कू ॥२॥ (श्रवचूरिः) पृथ्वी सचेतनादिरूपां स्वयं न खनति न खानयत्ति परैरेकग्रहणे तजातीयग्रहणमिति खनन्तमप्यन्यं नानुजानातीत्येवं सर्वत्र योज्यम्। शीतोदकं सचित्तजलं न पिबति स्वयं न पाययति परान् । अग्निः षड्जीवघातकः । किंवदित्याह । शस्त्रं खगादि । तद्यथा सुनिशितमुज्ज्वालितं तहत् । तं न ज्वालयति स्वयं न ज्वालयति परैर्यः स निकुः । आह । षड्जीव निकायादिषु सर्वाध्ययनेष्वयमर्थोऽनिहितः । किं पुनरुच्यते । तमुक्तार्थानुष्ठानपर एव निकुरिति ज्ञापनाय । ततो न दोषः ॥२॥ . (अर्थ.) तेमज पुढवि इत्यादि सूत्र. (जे के ) यः एटले जे ( पुढवि के) पृथिवीं एटले नूमिने पोते (न खणे के) न खनति एटले खोदे नहि.( न ख. णावए के) न खानयति एटले बीजा पासे खोदावे नहि, तथा खोदनारने अनुमोदे नहि. ( सीउदगं के) शीतोदकं एटले सचित्त जल प्रत्ये पोते ( न पिए के ) न पिबति एटले पिये नहि. ( न पियावए के) न पाययति एटले बीजाने पिवरावे नहि, तथा पोते पिनारने अनुमोदे नहि. (सुनिलियं के) सुनिशितं एटले तीक्ष्ण एवा (सहं जहा के) शस्त्रं यथा एटले खङ्गादिशस्त्रसमान एवा (अगणि के ) अग्निं एटले अग्निकाय प्रत्ये पोते (न जले के ) न ज्वालयति एटले