________________
दशवैकालिके नवमाध्ययने चतुर्थ उद्देशकः। ६०७ (दीपिका.) उक्तस्तपःसमाधिः । अथ श्राचारसमाधिमाह । चतुर्विधः खल्वाचारसमाधिर्भवति । तद्यथा नेहलोकार्थमाचारमधितिष्ठेत् । न परलोकार्थमाचारमधितिष्ठेत् । न कीर्तिवर्णशब्दश्लोकनिमित्तमाचारमधितिष्ठेत् । नान्यत्र आईतैरर्हत्संबन्धिनिर्हेतुनिराचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्निरीहः सन् यथा मोक्ष एव नवति । नवति चतुर्थं पदम् । नवति चात्र श्लोक इति पूर्ववत् ॥ . (टीका.) उक्तस्तपःसमाधिः। आचारसमाधिमाह । चजबिहा इत्यादि। चतुर्विधः खत्वाचारसमाधिर्जवति । तद्यथेत्युदाहरणोपन्यासार्थः। नेहलोकार्थमित्यादि चाचारानिधाननेदेन पूर्ववद्यावन्नान्यत्राहतैरहत्संबन्धिनिर्हेतुनिरनाश्रवत्वादिजिराचारं मू. . लगुणोत्तरगुणमयमधितिष्ठेन्निरीदः सन् यथा मोक्ष एव नवतीति । चतुर्थं पदं नवति । जवति चात्र श्लोक इति पूर्ववत् ॥
जिणवयणरए अतिंतिणे, पडिपुन्नाय माययहिए॥
आयारसमादिसंवुमे, नव अ दंते नावसंधए ॥ ५॥ (अवचूरिः)स चायम्। जिनवचनरतः। श्रतिन्तिनो न सकृमुक्तः सन्नसूयया नूयो नूयो वक्ता । परिपूर्णः सूत्रादिना । आयतमायतार्थिकः । अत्यन्तं मोक्षा
र्थी । आचारे यः समाधिस्तेन स्थगिताश्रवधारः सन् जवति च दान्त इन्जियनोश्निजयदमाच्याम् । नावो मोक्षस्तत्सन्धको मोक्षासन्नताकारी आत्मनः ॥५॥ - (अर्थ.) ते श्लोक आ रीते. जिण इत्यादि सूत्र. ( श्रायारसमाहिसंवुमें के०) श्राचारसमाधिसंवृतः एटले आचारने विष समाधि होवाथी आस्रवने रोकनार एवा साधु जे ते ( जिणवयणरए के) जिनवचनरतः एटले आगमने विषे श्रासक्त एवा, (अतिंतिणे के०) अतिन्तिनः एटले एकवार कंश कटुवचन प्रमुख कयुं हो. य तो मत्सरथी वारंवार तेज वचन प्रमुखने न कहेनार एवा, (पडिपुन्न के०) प्र. तिपूर्णः एटले सूत्रादिक वडे परिपूर्ण नरेखा एवा, (थाययं के०) श्रायतं एटसे अतिशय (श्राययहिए के) आयतार्थिकः एटले मोदना आर्थी एवा, (दंते के०) दान्तः एटले इन्जियोने अने मनने वशमां राखनार एवा, (थ के०) च एटले तथा नावसंधकः एटले पोताना यात्माने मोदनी पासे लइ जनार एवा (नव के) नवति एटले होय . ॥ ५ ॥
(दीपिका.) जिणवयण इत्यादि । जिनवचनरत श्रागमे सक्तः । श्रतिन्तिनो नैकवारं किंचिहुक्तः सन्नसूयया नूयो नूयो वक्ता । प्रतिपूर्णः सूत्रादिना । श्रायतमाय