________________
६०६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा.
चनविदा खलु आयारसमादी नव । तं जहा। नो इहलोगज्याए आयारमविहिजा । नो परलोगड्याए आयारमदिछिका।नो कित्तिवन्नसद्दसिगोगघ्यिाए आयारमदिहिजा । नन्न आरदंतेहिं देकहिं आयारमनिहिता। चनचं पयं नव।
नव अब सिलोगो॥ (श्रवचूरिः) उक्तस्तपःसमाधिराचारसमाधिमाद । चतुर्विधः खव्वाचारसमाधि. नवति । तद्यथा । नेहलोकार्थमित्याद्याचारानिधानं पूर्ववत् । यावन्नान्यत्राहसंवन्धिजिरनाभवायैर्हेतुनिराचारं मूलोत्तरगुणमयमधितिष्ठेत् । निरीहः सन् यथा मोक्ष एव जवतीति । चतुर्थं पदं नवति । जवति चात्र श्लोक इति पूर्ववत् ॥
(अर्थ.) तपसमाधि कह्यो, हवे आचारसमाधि कहे . चनविदा इत्यादि सूत्र. (थायारसमाही के०) आचारसमाधिः एटले आचारसमाधिजे ते (खलु के०) निश्चये (चनविदा के०)चतुर्विधः एटले चार प्रकारनो (जवर के०) नवति एटले थाय . (तं जहा के०)तद्यथा एटले ते जेम के, १ (इहलोगध्याए के०) इहलोकार्थम् एटले श्रा खोकने अर्थे (आयारं के०) आचारम् एटले मूलगुण प्रमुख आचार प्रत्ये (नो अहिहिजा के०) नो अधितिष्ठेत् एटले न करे. ५ (परलोगहिश्राए के) परलोकार्थम् ए. टले परखोकने अर्थे (यारं के०) आचारं एटले आचार प्रत्ये (नो अहिहिजा के.) नो अधितिष्ठेत् एटले न करे. ३ (कित्तिवन्नसद सिलोगहिआए के०) कीर्तिवर्ण. शब्दश्लोकार्थम् एटले कीर्ति, वर्ण, शब्द अने श्लोकने अर्थे (आयारं के) श्राचारं एटले श्राचार प्रत्ये (नो अहिहिजा के०) नो अधितिष्ठेत् एटले न करे. ४ (थनब बारहंतेहिं देऊहिं के० ) अन्यत्रार्हतेतुनिः एटले अरिहंत प्रणीत सिद्धांतमां कहेल हेतुविना (थायारं के० ) आचारं एटले श्राचार प्रत्ये (नो अहि हिजा के०) नो अधितिष्ठेत् एटले न करे. अर्थात् को पण प्रकारनी श्छा न राखतां जेम मोक्ष थाय ते प्रकारे श्राचार पालवो. उपर बेचं कहेलु (चवं के) चतुर्थं एटले चोथु (पयं के०) पदं एटले पद (नव के०) नवति एटले थाय . ( अ के.) च एटले वली (श्व के०) अत्र एटले आ आचार समाधिने विषे (सिलोगो के०) श्लोकः एटले श्लोक जे ते (नवर के०) नवति एटले थाय .॥