________________
३३ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग ४३ मा. नावतश्चित्रः क्रोधादिपरित्यागरूपत्वात्तस्येति। उक्तं च “॥ दवे अनावे अ तहा, हा विसग्गो चलविहो दवे ॥ गणदेहोवहिनत्ते, नावे कोहादिचा ति ॥ काले गणदेहाणं, अतिरित्ता सुनत्तपाणाणं ॥ कोहाश्याण सययं कायबो होश् चाउत्ति ॥” उक्तो व्युत्सर्गः । अप्निंतर तवो होइ त्ति । इदं प्रायश्चित्ता दिव्युत्सर्गान्तमनुष्टानं लौकिकैरन जिलदयत्वात्तन्त्रान्तरीयैश्च जावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चान्यन्तरं तपो जवतीति गाथार्थः । शेषपदानां प्रकटार्थत्वात्सूत्रस्पर्शिका नियुक्तिकृता नोक्ता स्वधिया तु विनागे स्थापनीयेति । अत्राह । धर्मो मङ्गलमुत्कृष्टमित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तं तस्याहिंसासंयमतपोरूपत्वाव्यनिचारादिति । उच्यते। न, अहिंसादीनां धर्मकारणत्वाधर्मस्य च कार्यत्वात्कार्यकारणयोश्च कथं चिभेदः कथंचिदन्नेदश्चेति। तस्य अव्यपर्यायोजयरूपत्वात् । उक्तं च "॥णचिपुढवी विसिहो, धमोत्ति जं तेण जुद्यश् अणणो॥जं पुण धमुत्ति पुत्वं, नासी पुढवीइतो अन्नो॥इत्यादि। गम्यादिधर्मव्यवछेदेन तत्स्वरूपझापनार्थं वाऽहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ।
ह। अहिंसासंयमतपोरूपो धर्मो मङ्गलमुत्कृष्टमित्येतचः किमाझासिछमाहोस्विद्युक्तिसिझमपि।अत्रोच्यते।उन्नयसिहं कुतो जिनवचनत्वात्तस्य च विनेयसत्वापेक्षयाज्ञादिसिद्धत्वात्।आह च नियुक्तिकारः “जिणवयणं सिहं चेव,नम कब उदाहरणं ॥ आसघन सोयारं हेज वि कहिं वि नद्या॥४ए॥व्याख्या॥जिनाः प्राग्निरूपितस्वरूपाः तेषां वचनं तदाज्ञया सिझमेव सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः । कुतः जिनानां रागादिरहितत्वाजागादिमतश्च सत्यवचनासंनवात्। उक्तं च "रागाछा द्वेषाछा मोहाछा वाक्यमुच्यते ह्यनृतम् ॥ यस्य तु नैते दोषा-स्तस्यानृतकारणं किं स्यात् ॥" इत्यादि ॥ तथापि तथाविधश्रोत्रपेक्ष्या तत्रापि जण्यते क्वचिदाहरणम् । तथा आश्रित्य तु श्रोतारं हेतुरपि क्वचिनण्यते । नतु नियोगतः। तुशब्दः श्रोतृविशेषणार्थः। किंविशिष्टं श्रोतारम् । पटुधियं मध्यमधियं च । नतु मन्दधियम्। इति । तथाहि । पटुधियो देतुमात्रोपन्यासादेव प्रसूतावगतिवति । मध्यमधीस्तु तेनैव बोध्यते न वितर इत्यर्थः । तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमुदाहरणमुच्यते दृष्टान्त इत्यर्थः । साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः। श्ह च हेतुमुन्नध्य प्रथममुदाहरणानिधानं न्यायानुगतत्वात्तहलेनैव हेतोः साध्यार्थसाधकत्वोपपत्तेः । क्वचिकेतुमननि---- धाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थं वा । यथा गतिपरिणामपरिणतानां जीवपुजलानां गत्युपष्टम्नको धर्मास्तिकायश्चकुष्मतो ज्ञानस्य दीपवत् । उक्तं च ।
"जीवानां पुजलानां च गत्युपष्टम्नकारणम् ॥ धर्मास्तिकायो ज्ञानस्य दीपश्चकुष्मतो - यथा ॥” तथा क्वचिकेतुरेव केवलोऽनिधीयते । न दृष्टान्तः। यथा मदीयोऽयमश्वो